SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ११५१ ] ल्युट् । श्रुतौ | अश्विन्यादिषु द्वाविंशे मचले पु० [स्त्री० क्लीवत्वमपि 'मार्कपाते श्रवणं यदि स्यादिति' स्मृतिः मुण्डरिकारचे स्त्रो श्रवणद्वादशी स्त्री० श्रवणेन युक्ता द्वादशी शाक० । 'मासि भाद्रपदे शुक्ल द्वादशी श्रवण न्विते' त्यक्तायां भाद्रशुक्लद्दादश्याम् । श्रवणशोर्षिक स्त्री० श्रवणमित्र शीर्षमस्या : कप् त द्रवम् । Acharya Shri Kailassagarsuri Gyanmandir श्रावणीदृच्ते । श्रविष्ठा स्वी० श्रूयते श्रु-अप यः प्रसिद्धिरस्त्यस्याः मनुष व्यतिशयेन तीन मतृपो लुक् । धनिष्ठानक्षत्रे । } कमणि यसि । श्रासीत् श्रपयति । श्रविष्ठाज ए० श्रविष्ठानले जायते जन-5 | बुधग्रहे । श्रवस् नः श्रूयतेऽनेन श्रु-मि । कर्णे । या विकत्तौ श्रदा०प०अनिट् । स्वाति श्रासीत् । श्री पाके प्रदा०प०मक० अनिट् घटा० । श्रानि प्राण लि० श्रा । पके । यवाग्वां स्त्री० । श्राद्ध न• श्रद्धा हेतुत्वेनास्त्यस्य काण् । 'श्रद्धया दीयते यस्मात् श्राद्ध' तेन निगद्यते' इत्युके पित्रादिभ्यः श्रद्धया देये द्रव्ये वास्त्यर्थे व्यण् । श्रद्धायुक्त लि० । T श्राद्धदेव पु° श्राद्धोद्दे श्यानां पिमुखां देवः शाक० | यमे, मनुभेदे च | श्राह देवता स्त्री० श्राद्ध देवता त्यक्तद्रव्यस्योद्दे श्या । ' पितरः बाल है देवता' इति वक्रेषु पितृषु । ान‍ श्राद्धयोग्य' शाकम् । कालशाके । कोत वाहिक त्रिया देयं बाजं तद्द्रव्यं भच्यत्वेनास्त्यस्य वा ठन् । श्रादेये भच्ये, प्राइदेयद्रव्यभोक्तरि च 1 श्राह्निन् त्रिः श्राद्धं सद्द्रव्यं भक्ष्यलेनास्त्यस्य इनि । श्रादेयान्नभोक्ऋरि शान्त लि० श्रम-त । श्रमयुक्त, शाले, जितेन्द्रिये च । श्रान्तस वाहन वान्तस्य श्रमस्य संवाहः दूरीकरणम् । पाद्यासनादिना । श्रमनिवारणे । श्राम मन्त्रणे अ॰सु॰उभ० क० सेट । श्रामयति ते व्यशश्रामत् त । श्रावण पुः श्रवणेन युक्ता पौर्णमासी श्रावणो सास्मिन् मासे काथा । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy