________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११५० ]
थत् अव्य० श्री-डति । श्रङ्खायाम् ।
[थत् श्रथ यत्ने अक० प्रतिहर्षे सक- चु० उभ० सेट । प्राथय त ते अशिश्रथ दौर्बल्ये छा० च० उभ० अक० सेट । प्रथयति ते अगथत् त । . श्रथ वधे भ्वा० पर० स० सेट । अथति अथोत् अत्राथीत् । श्रय बन्धे मोक्ष बधे च वा चु० उभ० पक्षे भा० पर० स० सेट ।
श्राथयति ते प्रति शिथत् त अथीत् अत्राथीत् । श्रथ शैथिल्ये अक० तत्करणे सक भा० प्रा० सेट इदिम् । श्रन्थ ते
छमन्विष्ट । श्रवन न• श्रथ ल्युट । बधे यने प्रतिहप॑ च । श्रद्धा ही अत्-धा अङ । अादरे, गुरु वेदान्तवाक्यादिषु विश्वासे,स्प -
हायां,शु छौ, चित्तप्रसादे प्रत्ययो ‘धर्म का सा त्रत्य भिधी
यते' इति स्म त्य, ते धर्गा कार्येषु प्रत्यये च । श्रद्धालु स्त्री० श्रधा + अालु च । स्म हावत्या स्त्रियाम् श्रद्धा युक्त त्रि. श्रन्थ पन्थ ने बधे च वा चु उ० पक्षे भा०पर० सक० सेट, । श्रन्थयति
ते श्रन्थति अशश्रन्थत् त । अश्रन्यीत् । श्रन्थ मोचने प्रति हर्षे च क्या पर० सक सेट । श्रयाति अनन्थीत श्रन्यन न० श्रन्ध-ल्य्ट ग्रन्यने । थपित लि. पु० श्रा त-णिच पक् हखश्च । पके । श्रम तपसि. अायासे खेदे च अङ्गभा शमादि०प सेट क्वावेट ।
श्राम्यति अश्रमव अश्रमीत् । अन्त्वा श्रमित्वा । श्रम पु० श्रम-घञ न वृद्धिः । तपसि, खेदे, यायासे, शस्त्रास्यासे च । श्रमण पु० श्रम-युच । यतिभेदे । भिक्षाजीविनि त्रि० । जटामांस्खां, ___सुण्ड्यीयों, शरीरभेदे, सुदर्शनायां स्त्रियां च स्त्री । श्रमिन् वि• श्रम-इनि । श्रमयुको । श्रम्भ प्रमादे भा• प्रा० अक सेट । श्रम्मते अम्भिष्ट । श्रय पु• श्रि-अच । श्राश्रये । ल्युट । तत्र व न. । श्रव पु • स्टणोत्यनेन शु-अप । कर्णे, ख्यातौ च । श्रवण न• टणोत्यनेन -ल्युट । कर्णे शब्दया हकेन्द्रियमे दे भावे
For Private And Personal Use Only