SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Sh [ ११४८ ] वायां, प्रिप्मल्या, हरिद्रायां, नीलदूर्वा यां, दल यां, पद्मवीजे गवि, छायायां, शिशपायां पक्षिमे दे (शामा) स्त्रीला 'शीतकाले भवेदुष्णा ग्रीमे च सुखशीतला । तप्रकाञ्चनवर्णाभा सा स्त्री श्यामेति कीर्तिते"त्य कलक्षणे स्त्रीविशेषे च । श्यामाक पु. पामेव इयार्थे कन् । (ग्यामा) धान्य दे । श्यामाङ्ग पु० शाम हरिदर्ण मङ्गमस्य । बुधग्रहे, कृष्णहे हे लि. स्त्रियां ङोप 'शपामाङ्गी विगताम्बरा मिति तन्त्रम् । श्यामाम्ली स्त्रो० कर्म | नीलाम्ली क्षु मे । श्याल पु० शय कालन् । पत्नीभातरि स्वार्थे ठक् बालिकोऽपपत्र । श्यालिका स्त्री० शैव-कालन संज्ञायां कन् । अत इत्त्वम् । पत्नी. ___ भगिन्याम् । श्याव प. व-वन् । कृष्ण पीतभित्रवर्णे । तद्दति नि । श्यावदत् नि पावो दन्तो यस्य दलादेश : शप्रामवर्णदन्तयुक्त' श्यावदन्त पु. कर्म । स्वभावतः कृष्णवर्ण युक्त दन्ते, न० कप । तधु के लि. 'सरापः शायदलक' इति स्म तिः । श्येत प ० शैव-इतन् । शुक्लावणे तद्दति नि. स्तियां डीप नस्य नश्च । शेषनी। श्येन पु. शैव-इनन् । पक्षिभेदे (याज) पाण्डुरवणे च तद्दनि त्रि.। श्येनघण्टा स्त्री शेषना धण्ट व । दन्तीयक्ष । श्य गतौ भा. प्रा. सक० अनिट । शमायते अशधास्त । श्य नम्पाता स्त्री० शेधनस्य पातो यत्र ग्राण मुम् च । मृगयायाम् । श्यो(णा)नाक पु. शध-ना(णा)क । (शोणा) क्षुपभे दे । थक सर्पण भ्वा० प्रा० मक० सेट इदित् । श्रङ्कति अवङ्किष्ट । श्रग गता भ्वा० पर० सक० सेट दित् । श्रङ्गति अनङ्गीत् । श्रण दाने भ्वा० पर० सक० सेट् । श्रणति अत्राणीत् अश्रणीत् घटा. दि. श्रणयति । श्रण दाने चु० उ० सक० सेट । श्राणयति ते अशिश्रणत् त । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy