SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११४८ ] प्रम थुल पु० श्मशु विद्यतेऽस्य लच । श्मश्रुयुक्त 'श्मश्वलैर्मुखै रिनिरधुः । श्मश्रुवईक पु. श्मश्रु वई यति किनत्ति ध-घु ल । नापिते हुरकर्म___कारके। श्मील निमेषे भा. पर• अक० सेट् । श्मीलति अम्मीलीत् । श्यान वि० श्य-क्त सङ्कोचविशेष प्राप्त धनीभूते ‘पथश्चाशमानकई मा निति रघुः । श्याम पु० श्य-मक । वृड्वदारकक्षे प्रयागतीर्थस्थे वटे, कोकिले, पु. स्तू रे, पीलुटने, शयामाके, गन्धरणे , कृष्णवणे, हरिहर्णे च । तहति वि० मरिचे, सिन्ध लवण च न• । श्यामक न० शयाम+सज्ञायां कन् । रोहितणे शयामाके (शामा) धान्य दे पु० । श्यामकण्ठ पु० धामः कण्ठोऽस्य | मय रे, शिवे, नीलकण्ठ विहगे च श्यामकन्दा स्त्री॰ श्यामः कन्दोऽस्याः अतिविषायाम् । श्यामकाण्डा स्त्री० शयामः काण्डोऽस्याः | गण्ड दूर्वा याम् । श्यामग्रन्थि स्त्रीश्यामो ग्रन्यिरस्थाः । गण्ड दूर्वायाम् । श्यामपत्र पु० शप्रामानि पत्त्राणि यस्य । तमाल हो । श्यामल पु० शयामवर्ण लाति ला-क । पिप्पले कृष्णवर्ण युक्त त्रिः । अश्वगन्धायां, कटभ्यां जम्बां, कस्तू ाञ्च रखी । श्यामन्तच डा स्त्री० शमामला चड़ाऽस्याः । गुआयाम् । श्या लता स्त्री० कर्म० । खनामख्याते लता दे | प्रामलस्य भाव: तल । कृष्णवर्णे, हरिहर्णे च । श्यामलिका स्त्री० शयामलोवर्णोऽस्तस्याः उन् । नील्यामौ धौ श्यामलेरु पु० कर्म • (काजला) इक्षुधे दे ।। श्यामसुन्दर पु• शवामीऽपि सुन्दरः । श्रीकृष्ण श्यामसुन्दर ! हे दास्य इति भागवतम् ।। श्यामा स्त्री॰ शेव-मन् । शारियौषधौ, प्रियङ्गो, यमुनायां, रावी, कृष्ण वित, नील्याम्, गुग्गुली, सोमलतायां , गुन्द्रायाम् कणायाम्, अम्ल कायां गुडूच्यां, कस्त र्याम्, वट पत्यां वन्दायां, नोन्त पुन For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy