SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११४७ ] शौभ न शोभायै हितम् अण। व्योमगामिनि पुरभेदे । देवे पु. शौभाजन पु. शोभाञ्जनएव स्वार्थे ऽण् । (शजना) वृक्षभेदे शोभिक लि. शोभा शिल्पमस्य ठक। इन्द्रजालिके । शौरि पु श रस्य यादवभेदस्य वसुदेवस्थ सूर्यस्य वा गोलापत्यम् इज । विष्णौ, शनैश्चरे च । शौय्यं नः शू रस्य भावः यज । वीर्थे शक्तौ च । शौलिक पु • शुल के राजादिदेये करे तदादाने अधिकृतः ठक् । शुल कादानाधिकृते । शौल्कि य प • श न किकः देशभेदः नत्रः भवः ढक । विषमे दे। शौलिकक प ग ल कः कांस्यस्तन्मयपालादि पण्यमस्य ढक् । कांस्यकारे (कामारी) जातिभेदे । शौवस्तिक वि. अः परदिने भवः श्वस् + ठक तुट च । भाविदिनस्था यिनि पदार्थे । शौकल पु० शकल शुष्कर्मास पण्यमस्य अण् । शुष्कामांसविक सरि । तन गमख अण । श क मांसभक्षके लि। श्शत क्षरणे भा० पर० अक० सेट । श्चोतति अञ्च नत् ग्रश्चोतीत श्च प्रत क्षरण भ्वा० पर० छक० सेचने सक. सेट । श्योतति च पतत् अचयोतीत् । योत पु० श्चुअत-धज । समन्तात् सेचने । श्मन् न• शेते शो मनिन् डिच्च । मुखे, शये अदत्तोऽपपत्र । श्मशान न० मानः शवाः शरतेऽत्र शीआनच डिच्च । प्रसन् शब्देन शयः प्रोक्तः शान तत्स्थान मुच्यते' इति निरुक्तं । शवदाहस्थाने श्मशान काली स्त्री० ५मशानस्था काली । कालिजाभेदे । श्मशानवासिन् पु० श्मशाने वसति वसे णिनि । महादेवे वट कभैरवे च। प्रमशानवासकसरि चण्डालादौ त्रि. श्म शु न० मा पुमुख श्रूयते लच्यतेऽनेन श्रु-डु । पुरुषसुखस्य लोम [पोटाख्यायां स्त्रियाम् । श्मश्रुमुखो रूती प्रमठ सुखे यस्याः डीप । पुरुषलक्षणयुक्तायां For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy