SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir t१०] अरविन्द म० असन् चक्राङ्गानीव पलापाणि विन्दते विद+ 1 पद्म, .. ____ सारसपक्षिणि, नीलोत्पले, रकमले, ताम्र च। . अराति पु० म राति ददाति स रानिच म०१० । शत्रौ । अराल पु० पद - विच अर् अरमालाति श्रा+ला-क | सर्जरसे मत्त इस्तिनि । कुटिले वि० । वेश्यायां स्त्री० । अरि पु० -इन् । गौ रचाङ्ग, चक्र, विटदिरे, षट्स्, कामको धादिषु तत्संख्यासाम्यात् घटसंख्यायां, झोतिषप्रसिझे लग्नावधि के घटस्थामे ईश्वरे, तन्त्रोतमन्त्रभेदे, राज्ञो विषयानत्तरस्थे पतौ । प्रेरके त्रि. । अरिच न० पात्यनेन -इत्र (हाजि) रति ख्याते नौकाचालनका। अरिमई पु० अरिं रोगरूप शत्त महाति मद-श्रण उ०म० ।। ___ कासमई राहे । शत्रुताप के लि। अरिमेद पु० अरेविट्खदिरस्पेव मेदः सारः खन्दोऽस्य । (गुदवावा वला) क्षभेदे । अरिरिख मेद्य ते रूक्षत्वात् अल्म निहाति मिद-अच् । विटखदिरे । कमिभेद । अरबडष्टक न० षट् च अटौ च १० तत: परिभाषार्थ कन् घडटकम् अरिस्वामिक धडटक शाकत । विवाहे वर्जनीये योगविशेषे, तथाहि दम्पत्योः परसरराश्यमेशया परस्परस्पराशेः षष्ठ त्व अष्टमत्व वा अशुभ, तयोः राश्वोर्मिलखामिक व पुनर्न दोषः शत्रुखामिकत्वे अतीव दोषः। . अरिषड्वर्ग पु० घणां वर्गः समुदायः घड्यामः अरीणां कामक्रोध लोभमोहमदमामर्थकमायामन्त मल मां षड्वर्गः देवीभागवतवत् विष्णु भागवतवञ्च गमकतया समासः । कामादिषु षटवान्तरेषु शत्रुघु । अरिष्ट पु० रिच हिंसायां कतरि-क न०1०1 लगने, निम्ब, वृष भासुरे, अचलभेदे, काके, बहुपक्षिणि, (रीठा ) इति ख्वाते । के निलवृच' च | अगुभे, मरणचिन तक्र, चक्षुर्जले, मृतिकागारे, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy