________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
t१०]
अरविन्द म० असन् चक्राङ्गानीव पलापाणि विन्दते विद+ 1 पद्म, .. ____ सारसपक्षिणि, नीलोत्पले, रकमले, ताम्र च।
. अराति पु० म राति ददाति स रानिच म०१० । शत्रौ । अराल पु० पद - विच अर् अरमालाति श्रा+ला-क | सर्जरसे मत्त
इस्तिनि । कुटिले वि० । वेश्यायां स्त्री० । अरि पु० -इन् । गौ रचाङ्ग, चक्र, विटदिरे, षट्स्, कामको
धादिषु तत्संख्यासाम्यात् घटसंख्यायां, झोतिषप्रसिझे लग्नावधि के घटस्थामे ईश्वरे, तन्त्रोतमन्त्रभेदे, राज्ञो विषयानत्तरस्थे पतौ ।
प्रेरके त्रि. । अरिच न० पात्यनेन -इत्र (हाजि) रति ख्याते नौकाचालनका। अरिमई पु० अरिं रोगरूप शत्त महाति मद-श्रण उ०म० ।। ___ कासमई राहे । शत्रुताप के लि। अरिमेद पु० अरेविट्खदिरस्पेव मेदः सारः खन्दोऽस्य । (गुदवावा
वला) क्षभेदे । अरिरिख मेद्य ते रूक्षत्वात् अल्म निहाति
मिद-अच् । विटखदिरे । कमिभेद । अरबडष्टक न० षट् च अटौ च १० तत: परिभाषार्थ कन् घडटकम्
अरिस्वामिक धडटक शाकत । विवाहे वर्जनीये योगविशेषे, तथाहि दम्पत्योः परसरराश्यमेशया परस्परस्पराशेः षष्ठ त्व अष्टमत्व वा अशुभ, तयोः राश्वोर्मिलखामिक व पुनर्न दोषः
शत्रुखामिकत्वे अतीव दोषः। . अरिषड्वर्ग पु० घणां वर्गः समुदायः घड्यामः अरीणां कामक्रोध
लोभमोहमदमामर्थकमायामन्त मल मां षड्वर्गः देवीभागवतवत् विष्णु भागवतवञ्च गमकतया समासः । कामादिषु षटवान्तरेषु
शत्रुघु । अरिष्ट पु० रिच हिंसायां कतरि-क न०1०1 लगने, निम्ब, वृष
भासुरे, अचलभेदे, काके, बहुपक्षिणि, (रीठा ) इति ख्वाते । के निलवृच' च | अगुभे, मरणचिन तक्र, चक्षुर्जले, मृतिकागारे,
For Private And Personal Use Only