________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ११४६ ]
णिच-ल्यु । उन्मादनः शोषणचे त्य के परशरभेदे, श्योनाक पक्ष
च पु०। शोषसम्भव न• सम्भवत्यस्मात् मभू-अप ६त । पिप्पली मले शौक न० शुकानां समहः अण शुकसमुदाये । शौकर न० शू करस्य वराहस्य दम् अण् । तीर्थ भेदे । शौक्तिकेय न• शुक्तिकायां भयम् । ढक । मुक्तायाम् | शीत य न० शुक्तौ भवम् ढक । मुक्तायाम् । भोकर पु० शुक्लस्य भावः ध्यञ् । श्वेततायाम् श्वेतवर्णे। . शौच न शुचेर्भावः अण | श दौ, पवित्रताथाम् 'अभयपरिहारञ्च संस
गशाप्यनिन्दितैः खधरमे च व्यवस्थान शौचमियभिधीयते इति सा
त्य के धर्म विशेषे च । शौट गर्छ भ्वा० पर०सका० सेट । शोटति अगौटीत् । तडि न हवः शौटोर पु० शौट-ईरन् । त्यागिनि-वीरे च । गर्यान्विते त्रि. यौटौर्य न० शौटीरस्य वीरस्य भावः घ्यज । बीर्थ, पराक मे,ग' च। गोड गर्थे भा० पर० सक० सेट डि न हखः । शौति अशोडीत् । शौण्ड नि. गुण्डायां सुराधामभिरतः अण् । मत्ते, दक्ष च । शौण्डिक पु० श ण्डा सुरा पायमस्य ठक । मद्यविक तरि जातिभेदे। शौण्डी स्व. प्राण्डा करिकरस्तदाकारः अस्तास्य अण गौ• डीघ ।
चव्य, गजपिप्पल्याञ्च । शौण्डीर पु० शु ण्डा गर्यो ऽस्त पस्य ईरन् खार्ये ऽण् । गर्वान्विते त्रि० । शोट पु० श दायां दिजातिभिरूड़ायां भवः अण । हादशपुत्त्रमध्ये श - ___द्राजाते ट्विजातिप त्वभेदे । शौद्धोदनि पु शु डोदन स्थापत्यम् इज । बौद्धमुनिभेदे । शोधिका स्त्री • शोधः शोधन मलविरेकस्ता हितः ठक । रताकङ्गगे। शौनक पु• शु नकस्याप यमरण । मुनिभेदे 'नैमित्रे निमिषक्षेत्र ऋषय:
शौनकादयति भागवतम् । शौनिक य श ना प्राविध स्थान प्रयोजनमस्य ठक । मांसविक तरि ... (कसाइ) मृमयायां मृगयाशीले च ।
For Private And Personal Use Only