SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११४५ शोणितचन्दन न. शोणित रुधिरमिव चन्दनम् | रक्तचन्दने शोणितपुर न• भोणि तमिय रक्तं पुरम् । वाणासुरनगरे । शोणोपल पु० कर्म० माणिक्ये मणौ । तत्व । शोथ पु० शु-थन् । हस्तपादादेः स्फीतताकारके रोगभेदे । स्वार्थ कन् । शोथनी स्वी• शोथ हन्ति हन-क । पुनर्णवायाम् शालपाञ्च । शोथनाशके औषधमा त्रि। शोथजि(ह)त् प० शोध जयति हरति वा जि-ह-किप भल्लातके शोथ जिह्म घु० शोथे जिसः विपरीताचरणशाली । पुनर्णवायाम् शोधन न० शुध-णिच न्युट । शौचे, विष्ठायाम् मन्नादेविरेचने दोष निवारणे, ऋणादिनिर्यातने च । शुध-णिच् ल्गुट । निम्बु के, पु. । शुदिकारके लि। शुध्यत्व नया करणे ल्युट ङीप । सम्माजन्याम्, ताम्ब लवल्यां, नील्याञ्च स्त्री० डीम् । शोधनाधीग न ६त | जयपाले । शोधित वि० शुध-णिच-ती । मलाद्यपमारणेन कृतसंस्कारे, मार्जिते । शोफ पशु-फन् । शोथे । शो फन्नी स्त्री० शोफ हन्ति हन क | शालपर्साम्, रक्तपुनर्ण वाटाञ्च शोफ नाश न पु० शोफ नाशयति नन-णिच-ल्यु। नीलो । शोफ हृत् प० शोफ हरति हन-किप । भल्लातके । शोभन न शोभते शुभ-ल्यु । पद्म, विष्कम्भादिषु पञ्चमे योगे यु० शो मायुक्त नि। शोभनक पु. शोभनाय काय त के-क | शोभाञ्जनवृक्ष। शोभना स्त्री. शोभयति लेपनात् शुभ-णिच-ल्यु । हरिद्रायां, गेरो चनायाञ्च । शोभा स्त्री॰ शुभ-का। दीप्तौ । शोभाञ्जन पु० शोभाय अज्यते अन्ज ल्युट । (शजना)हने शोष पु० शुष-वञ् वातादिना जलायपहारेण कठिन करणे शोषयति ___ शुष-णिच् अच् । यक्ष्मरोगे । शोषण न० शुष-ल्युट । चोषणेन, रसाखादने, शोषे च शोषयति शुष For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy