SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [११४० । शृगालवित्रा स्त्री० टंगालै विद्यते विद-क्क । नपणीम् । शृगालिका स्त्री० टमाल स्य भार्या डीप स्वार्थ कन् । टगालयोथिति श्टगालीव इयार्थे कन् । भयात् पलायने । शृगाली स्त्री• टगालस्तत्पलायनं सादृश्य नास्तास्य अच डीम् । पलायने । [पादवन्धले च । शृङ्गल पु . ट जगत् प्राधान्यात् स्वल्यतेऽनेन पृ० , निगडे, लौ हमये शृङ्खलो स्त्री० स्टलल : तदाकारोऽस्त्वरयाः अच गौ ङीष् । कोकिलाच्छे ने पुकटीवस्वबन्धजे च । रीनी स्त्री० टाप । शृङ्ख न ट -गन् ४० हवः । पर्वतोपरिभागे, प्राधान्ये, कामोठे के, .. पश्वा विधाणे, वाद्यभेदे च । (ङ) मग रस्त्रियां स्वी० डीप । शृङ्गक पु० टङ्ग भव इवार्थे कन् । जीरकवृक्ष। शुकन्द पु. ङ्गानिय कन्दोऽस्य । टङ्गाट के (पानीफल) । शृङ्गज न० श्टङ्ग पर्वताये जायते जन-ड । अयुश्चन्दने सरलच्हे पु० ! श्टङ्गजातमात्रे वि० । शृङ्गमूल पु० टङ्गमिव मलमस्य । श्टङ्गाटके । [चम्पके । श्रृङ्गमोहिन् पु० हङ्गाय कामोठे काय मोहयति मुह-णि च णिनि शृङ्गला स्त्री० टन तदाकारकलं लाति ला क । अजश्टङ्गयाम् (गाडरशिङा)। शृङ्गवत् पु० टङ्ग प्रशस्त प्रनास्वयग्य मत्युप मस्य वः | भारत वर्षस्य 'नीलः श्वेतश्च श्टङ्गी च उत्तरे वर्ष पर्वता' इत्य क्त सीमापर्यतभेदे । श्टङ्गयुक्त त्रि.। . शृङ्गवेर न. टङ्गमिव बेरमययको यग्य | आईके, शण्याम, रामन मिलगुहचण्डालस्य पुरे च | स्वार्थे कन् । अाई के । शृङ्गवेराममूलक पु० श्ट्ङ्गवेरेण तुल्यं मलमस्य कप । एरकारले । शाट पु० टङ्ग प्राधान्यमटनि अट-अण् । उत्तरस्थ पर्वतभेदे चतु, ध्यधे, जलकण्टकिन च तत्फले न । (पानीफल) स्वार्थे कन् । तल, चतुष्पथे, अलङ्कारोनबिन्धभेदरूपे शब्दालङ्कारे च । स्पृङ्गार पु० टङ्ग' कामोठे कम्मकन्यनेन -अण्ण | भायोले रसभेडे, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy