________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११३८ ]
लग्रन्थि पु० शलाकार : ग्रन्थिरस्य । मालादूर्याथाम् ।
हन - 1
शूलघातन नः शूल' रोगभ ेद' घातयति शूलघ्न पु० शूल' हन्ति हन-क | तुम्ब ुरष्टक्ष
लक्षिष् पु० ६० | हिङ्गो ।
श ूलधन्वन् पु० शूल' धनुरायुधमस्यानङ समा९ । शिवे ।
a
श ूलधर पु० शूल धारयति धारिच् । शिषे । शूलदादयोऽभ्यन ! शूलधारिन् पु० शूल' धरति - णिनि । शिवे दुर्गायां स्त्रीः | I शूलधृष पु० गलेन धर्षतः ष- किम् । शिवे | दुर्गायां स्त्री• |
1
་
शूलनाशन न० शूल नाशयति नश- णिच-ल्य } सौवर्चलवणे 1 शूलपाणि पु० शल' पाणौ यस्य । शिवे । शलहस्तादयोऽम्यत्र । शूलगत, पु० शूलस्य शत्रुः । एरण्डवते !
S
शूल इन्त्रो स्वी० भूल' हन्दि हन-टच् ङीप् । यवान्याम् ! शूलहृत् पु० शूल' हरति - किप । हिङ्गौ ।
"
शूलाकृत वि० शूलेन विद्ध्वा त पकस शूल+डाच् + क्त । लौहादिकीलकेन विद्धा पक्के मांस । (कावाव) | शलिकति शूल पाकसाधनत्वे नास्तास्य ठत् । शूलाते । शृ'लन् पु० शूलमस्त्रस्य इनि । शूलरोगयुक्त शूलास्त्रधार के लि लिन पु० लकार फलमस्तस्य इनन् । भाण्डीरवृक्ष !
,
लात्खा स्त्री० ० शूलेन उत्खन्यते उद् + खन-ड | सोमराज्याम् । शूल्य त्रिशूले संस्कृत ं यत् । शूलाकृते मांस ।
षीत् ।
For Private And Personal Use Only
- णिच्-ल्यु | मण्डू रे |
शूष प्रसवे भा० प० स० स ेट |
प्रतिषं
મ
(ट) गाल पु० स्टल लाति ला - क पृ० (शयाल) पशौ दैत्यभेदे, वासुदेवे, निष्ठुरे, खले च ।
[क्षुषभेदे ! शृगालकण्टक ए· गालस्तद्दन्त इव कण्टको यस्य । ( शेयालका ट मालकोलि पु० हगाल इव कण्टकितः कोलिः । (से याकुल) चुपभेदे | [पभेदे | शृगालघण्ठी स्त्री टगाल व कष्टकिनी घण्टी । कोकिलाक्षे च ख़ालजम्बु स्त्री० म्टगालप्रिया जम्बुः । गोड (गोक) । गोडुम्ब !
*