________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११४१]
लवङ्ग सिन्दूरे । चूर्णे च टङ्ग कारण त्वेन फाच्छनि अण। कालागुरुणि बाई के च । टङ्ग प्राधान्यमृच्छत्यमेन अण | भूषणे,
जभूषणे च स्वार्थे कन् । सिन्द रे । शृङ्गारिन् पु० श्टङ्गारः जन्यत्व नास्तपस्य इनि । पूगे। सत्फलभक्षणे
हि कामोद्रे करति तथात्यम् मजे च । सुवेशे वि० । शृङ्गिक न० श्टङ्गाकारोऽस्तास्य ठन् । विषभेदे । प्रतिष्ठायां स्त्री । शृङ्गिण पु० टन प्राधान्ये नास्तपस इनन् । मेषे ।। शृङ्गिन् पु० प्रसङ्गमस्तप्रय रनि । मेषे, भारतवर्षस सीमापर्वतभेदे, पर्व
तमाले, मुनिभेदे, वृक्षे च । टुङ्गयुक्त त्रि• धेन्वा स्त्री० डीप । शृत लि• ट-क्त । पके । शृध कपानशब्द भ्वा० आ. लडि स्वटि लखि च उ० अक. सेट क्वा
वेद वृता | शई ते अश्वत् शर्क्स प्रति शद्धि ष्यते । शृध के दजे भा० उ० स० सेट् कावेट । शई ति ते अशवीत् अशर्दिष्ट शु हिंसने क्रया पा०प०९क० मेट । श्टणाति अशारीत् । शौर्णः शखर पु. शिखि-गतौ अरण् प० । शिखायो, मूर्ड स्थितमाये च ।
पन्दायां स्त्री। शेप पु० शी-पन् । शेफे शिने । शयनकर्तरि लि। शेफ पुन । शी-फन् । शिने शी-असि फुक् च शेफोऽप्यन न. शेफालिका स्त्री० शेरते इति शेफाः अलयो या कप । (शिउलि) पुष्यत्रक्षे ।
[लिकायाम् । शेफाली स्त्री शेफाः शयनशालिन: अलयो यत्र डीप । शेफाशे मुषो तो शी-विच् शेः मोहस्त मुष्णाति सुध-क । बद्धौं । शेल गतौ चालने च सा०पर मक० सेट् । शेलति अशेलीत् चडि न .. हवः । शेल पु० शेल-उण । बहुबारक्षे ।
व पु० शी-वन् । पुचिने शिने । वधि पु० शेः धनादिमोहस्तस्य अवधिः । ‘पद्मोऽस्त्रियां महापद्मा
For Private And Personal Use Only