SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११३८ ] शना स्त्री०श्वि-अधिकरणे व । प्राणिबधस्थाने 'पञ्च श नाग्टहस्थ स्यै ति - साप्तिः (आलजिभ) अधोजिह्वायाञ्च । शन्य त्रि. श नार्य प्राणिबधाय हितम् रहस्यस्थानत्वात् यत् । निज___मस्थाने, आकाश, विन्द माने, अभावे च । असम्म णे, ऊने, तुच्छ - च त्रि। श न्यमध्य पु• शून्यमाकाशो मध्ये यस्य । नले । शून्यमध्ययुक्त निकम शून्यवादिन पु. शून्यमभावमात्र मर्यकारणतया वदत वद-णिनि । - बौद्धभेदें। (फागमनमा) । श, न्या स्त्री० शन्य मस्तपस्याः अच । नल्याम् महाकण्टकिन्याञ्च । शूर हिंसे स्तम्मे च दि० अात्म• सक० सेट् । शू यंते अश रिष्ट । शू र विक मे अ० चु० उभ सक सेट । शूरयति ते अशुश रत् त । भर पु० श र-अच । वीरे, विक मवति, वसुदेवनामके, यादवे, स्थै, सिंह, शू करे, चित्रकक्षे, साले, निकुचे, मत्स्यभेदे च । शू रण पु० शू र ल्यु (ोल) मूलभेदे, श्योनाक सच्चे च । शरसेन पु० श रा मेना यत्र, यस्य वा । देशभेदे, पभेदे च । शूप माने चु० उ० सक० सेट् । शूर्पयनि ते अशुशू पत् त । शू पं पु० शू र्घ ते धान्यादिकमनेन श 4-घञ । (कुजा) धान्य स्फोटके, वंशमयपाने, द्रोणयपरिमाणे च । शूर्पकर्ण पु० श प इव कर्णो यस्य । गजे। शूर्पणखा (खी) स्त्री. शूर्प एव नखा अखाः णत्वम् वा ङीप । रावणभगिन्याम् । . शूपर्णी स्वी० शूर्प दय पर्णान्यस्याः डीप । शिम्बीभेदे । शू म्म प० सुष्टु, अनि रस्त्यस्याः पृ० । लौहप्रतिमायाम् । श (स्त्र)म्मि (म्मी) स्त्री सुषु जर्मिः यस्याः वा शत्वम् वा डीप । 'लौहादिप्रतिमायाम् । शूल रुजायां भा० प० अक० सेट् । शू लति अशू लीत् । शूल पु. न. शूल-क | रोग दे, व्ययायां, सुतीक्षणे अयः फाले, लि शू ले च । चिन्है, मुनिभेदे, विष्कम्भादिषु नवमयोगे च पु. । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy