________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
[ ११३७ ]
शूकधान्य न० म्यूक युक्तधान्यम् शाक० | यवादी धान्ये । शूकपिण्डि (गडी) स्ली० म्यूकस्य पिण्डीव । भूकशिम्बधाम । शूकर पु० पू इत्यव्यक्त शब्दं करोति क-अच शूक+अत्यर्थे र वा।
स्वनामख्याते पशौ। शूकरकन्द पु० शू कर इव रोमशः कन्दोऽस्य । वाराहीकन्दे ।। शूकरपादिका बी० शू करस्य व पादाः मूलान्यस्याः जीप संज्ञायां कान् । कोलशिम्बधाम् ।
[ क्रान्तायाम् । शूकराकान्ता रत्री० श करेगाक्रप्यते स्म अः+क्रम ला २२ । बराहशूकरी रखी शूकर आक्रामसत्वे नास्य व्याः अच गौ डीघ्र । वराहक्रा.
लायाम् । शूकर+पुयोगे डीप त जातिस्त्रियाम् । शूकरेष्ट पु० ६त । कसे रुनामकन्दे । वराहप्रियद्रये त्रि। शूकवती स्त्री० शू कस्तीक्ष्णायक लस्याः मतुप मस्य यः । कपिकच्छाम् । शूक शिम्वा स्त्री० श क युक्ता शिवा । कपिकच्छाम् । . शूकशि म्ब (म्बी) स्त्री० शू कयुक्ता शिम्बिः वा डीप । कपिकच्छाम् । शूका स्त्री० शू कोऽस्त्वयाः अच । कपिकच्छाम् ।। शूद्र पु० शुच-रक् प० चस्य दः दीर्घश्च । चतुर्थे वर्णे । शुचाद्रवति पृ ।
शोक हेतु कति युक्तो 'अह हारे त्वा शूद्र'ति श्रुतिः शुचा द्रवणात् क्षत्मिपस्यापि त्वमिति शारीरकभाष्यम् । टाप शूद्रा शू ट्रजातिस्त्रियाम् । पुयोगे डीप । श द्रभार्थ्यायाम् ।। शूद्रकम्मन् न श द्रग्य शास्वविहित कर्म । शुद्र कर्तव्ये हिजसे वादी
शूद्रकृत्यादयोऽप्यत्व ।। शूद्रप्रिय पु० ६.० | पलाण्डौ । शूहार्ता स्त्री० शू देणा" पीड़िता । प्रियङ्गौ । शूद्रादिन् स्त्री• शू दां विन्दति विद-णिनि उप० | शू ट्रजातिस्त्रिया
विवाह कर्तरि । 'शू ट्रावेदी पत यत्र रिति स्म ।। शद्रासुत पु० श द्रायाः द्विजातिभिः अढायाः सुतः। द्विजातिजाते
शू द जाति स्त्रिया स्वते पुत्त्रभेदे ।
For Private And Personal Use Only