________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८
अरण्यकुलस्थिका स्त्री० अरण्यस्य कुल स्थिका खल्पकुलत्या । (वनकुल -
थीति) ख्यातायां कुल स्थिकायाम् । अरण्यकुसुम्भ पु०६ त०। वनकुसुम्भ । अरण्यचटक पु० ६ त०] वनचटके । [इति ख्याते वनाई के | अरण्य जाक न० अरण्य जायते जन+ड कर्म । (वनादा) भरण्य जोर पु० ६त० । वनजीरके । अरण्यधान्य न० ६त। नीवारादौ वनधान्य । अरण्यमक्षिका स्त्री० ६ तक। (डॉश) इति ख्याते दंगे । अरण्य मुग पु० ६ त० । वनमहे । अरण्यवायस पु०६ त०। (दांडकाक) इति ख्याते द्रोणकाके । . अरण्यवास्तूक पु० ६ त० | (वनवेतो) रति ख्याते वनवास्त कशाके । अरण्यशूरण पु० शा०त० । वनभवे (ोल) इति ख्याते वनशू रणे । अरण्यश्वा पु० अरण्ये श्वेव हिंस्रः । के। . अरण्य षष्ठी पु० अरण्याय गन्तु षष्ठी। ज्यशुरुषवाम् ।
'ज्य हे मासि सिते पणे घठी यारण्यसंज्ञिता । व्यजनै ककरास्त
स्थामटन्ति विपिने स्त्रियः” इति समतिः । अरण्यानी स्त्री० महदरण्य नि०डीघ अानुक च । महारण्य । अरति पु० ऋ-यति । क्रोधे रम-तिन न० त० । अनवस्थितचित्त
तायाम, रागाभावे, रतिपिरहे, उहगे, "खाभीस्वस्व लाभेन चेतमो यानवस्थितिः अतिः म" इत्यवं रूपे इष्टवियोगान्म नसोव्या
कुलीभावे च स्त्री० न० ब० । रागहीने लि० अरनि पु० -कन्नि रतिः बामधिकरः स नास्ति यत्र । विस्त तक
निष्ठे बद्धमुष्टिहस्ते , तत्परिमारणे, कफोणौ च । श्ररम् अव्य • अल-अम् वा लप्य रत्वम् । वच्यमाणेऽलम शीघ्रतायाञ्च । अरर लि. ऋ-अरन् । कवाट अपिधाने च | अरे अव्य० अर शीघ्र राति रा-डे । शीघ्र प्रत्युत्तरलामेच्या
. कते अतिव्ययतया संबोधने । 'अरणु (तु) पु० ऋ-अन या णत्वम् । (शोना) श्योनाकष्टक्ष।
For Private And Personal Use Only