SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११३६ ] शुल्कस्थान न. ६त । (घाटि) घट्टे, भूपानां क्रर्यायक्रययोग्य - द्रव्यकरादानस्थाने । शुल न० शुल्व-अच् प० । ताने, रज्जौ च ।। श ल्व माने दाने च च उभ•सक सेट । शुल्ववति ते अशुशुल्वत त । श ल्व न० शुल्व-अच् । ताने, रज्जो च। जलसमीपे, प्राचारे, यज्ञकाय च । श ल्वारि पु० त० । गन्धके तस्य ताम्बादिजारकत्वात् तथात्वम् । श श्रषण न० श्रु-सन्-ल्युट । सेवायाम् । युच । तलेय स्त्री । श श्रषा स्त्री० श्रु-सन्-अ । श्रवणेच्छायाम, उपासनायाञ्च । श ष शोषे दि०प०सक अनिट् । शुष्यति अशुषत् । श ष पु० शुत्र-क | गते, विले च । शु षि स्त्री० शुध-दूक् । शोषणे, विले च । शु पिर न• शुष-किरच । हिड्र, वंशवादियाधे च । सच्छिद्रे त्रिक भूप्रिक, अग्नौ च पु० । नद्या, नलीनामगन्धद्रव्ये च स्त्री । श क त्रि. शुष-त । प्रातपादिना कृतशोघ । [पणे न । श कपत्त्र न० शुश्क पत्र मस्य । (नालता) शाकभेदे । कर्म० । शुष्क शकल न० शुष्क शोषणं लाति खा-क। शुष्क मांसे । शकवृक्ष पु० कर्म । यवक्षे । शुकवर न० शुष्कं फलम्यून्ध वैरम् । उद्देश्यपून्ये कलहे । श कत्रस पु० कर्म । (घेटा) किणरूमे व्रणे । शकाज पु० शुष्कमङ्गमस्य । धवक्ष (धगाछ)शुष्काययवे लि• स्त्रियां डीप । सा च गैरिकायाव। श काढूक न० शुष्कमाई कम् । शुण्याम् (शुट)। श म न० शुध-मन् किच्छ । तेजसि, पराक ने च । सूर्ये, अग्नौं, चित्रकले, वायौ, पचिणि, अर्धिषि च पु० । [च पु० । श मन् न० शुष-मनिप । तेजसि, शौर्य च । अ॒ग्नौ , चित्रको शूज पु० न० शो-अका । (शुङ्गग) ती म्हण ग्रे, शिखायाञ्च । । शूककोट पु० न्यूकाकाररोमयुक्तः कोट; । (श्यापोका) कोटभेदे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy