________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११३५ ]
शुभ दीप्तौ भा० श्रा० अक० सेट । शोभते अशुभत् । शुभ न० शुभ क | मङ्गले, पद्मकाठे च । शुभयुक्त लि• । विष्कम्भादिषु मध्ये बयोपियोगे पु०।
"[ भट्टिः । श भंयु लि• शुभम्। अस्त्यर्थे युस् । शुभान्विते “चितिपः शु भयु"रिति श भगन्धक न० शु भो गन्धोऽस्य । बोले । श अग्रह पु० शुभः मा भदायकः ग्रहः। सौम्यग्रहे गुरौ शुक्र अर्धा
धिक चन्द्र, पापमहायुक्त बुधे च । [ दुर्गायां स्त्री । शभकर लि० शुभं करोति क-अच् सुन च । मङ्गलकारके । शुभद पु० शुभ ददाति दा-क । अश्वत्थरो मङ्गलदातरि लि । शुभपत्रो सूनी• शुभानि पत्ता यस्याः डीप । (शालमान) क्षुपे । शमा स्ली• शुभ-क । शोभायां, कान्तौ रोचनायां, गोरोचनायां,
शम्या, प्रियङ्गो, श्वदूळ यां, देवसमायाञ्च । . श भाजज पु० शुभ-क शुभम् अञ्जन यस्मात् । शोभाजन राजे । शस्त्र न० शुभ-रक । अचके, रौधे, कासीसे च । चन्दने, श्वेतवर्णे __च पु० । तदति वि०।।
[शुप्रभतयोऽप्यन । श कर सु० एनः कशेरा। रन्द्रे, कर्पूरे च । शुभ्रकिरण शुभांश बदन्ती स्त्री शुभ्नो दलो यस ङोप । पुष्पदन्तदिग्गजयोपिति । शुभाल पु० कर्म० । महिघकन्दे । श भ पु० शुम्भ अच् । दानवभेदे । शम्भमर्दिनी स्त्री० शुम्भ मङ्गाति मृद-णिनि । दुर्गायाम् । श र मारणे स्तम्भने च दिल्यास मेट । पूर्थ ते अशोरिष्ट । शल्क कयने, सर्जने, वर्जने च चु० उभसक सेट । शुल्कयति ते
अशुशलकत् त । शुल्क पु० न० शुलक्यते अतिसृज्यते कर्म ण घञ् । बट्टादिदेवे राज
पाहाकरभेदे, वरपक्षात्, कन्यापक्षीयैः पाहो धने स्त्रीधनभेदे, 'भगिनी शुल्क मोदछणा मिति स्मृतिः स्त्रीभ्यः सम्भोगार्थ देये धने, ‘ा शुलकोपहृतायान्तु पिण्ड दावोटुरेव ते' म तिः पणे च ।
For Private And Personal Use Only