________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ११५४ ]
स्वोपच टाप् मद्यपानग्टहे वेशप्रायाम् सुरायां नलिन्यां कुट्टिम्याम् जलहस्तिन्याञ्च स्त्री० । शुण्डार पु० शुण्डा अस्त्यर्थे र | शौण्डिके, हस्तिनि च । अपकर्षो र । अपकृष्ट गुण्डायाम् । लच् | हस्तिनि । [टच । शुण्डी स्त्री० शुण्डाकारोऽस्त्यस्याः अच् गौ० शुद्ध न० शुव-क्त | सैन्धवलवणे, मरिचे च ।
I
ङीष | ( हातिशुण्डा)
केवले, निर्दोष, पवित्रे,
शुभ्त्रे च त्रि ।
वल्ली ल े० कर्म० । गुडूच्याम् पत्रिवाटां लतायाञ्जु । शुद्दान्त पु० शुद्धः अन्तः पर्य्यन्तो यत्र । अन्तःपुरे, उपचारात् तत्र स्थितायां राजयोजित पुस् । 'शुद्धान्त संभोगनितान्तुष्ट इति
नैषधम् !
Acharya Shri Kailassagarsuri Gyanmandir
शुद्दापति स्त्री. कर्म० ! अर्थातङ्गारभेदे |
शुद्धि स्त्री० शुभ - क्तिन् । माने नैर्मत्वसंपादने वैदिककर्म योग्यता
सम्पादक संस्कारभेदे च ।
शुद्धौदनि ए॰ बौद्धभेदे |
शुध शौचे शोधने, निःशेषभवने च दि० पर० स० अनिट् । शुध्यति शुवत् । 'भक्तो हरः शुध्यति यह्नणः स्यादिति दी। शुन गतौ तु॰ पर॰ सक० सेट् । शुननि अशोनीत् ।
शुन पु० शुनक | कुक्क ुरे । इक । तलेव । शुनः
[भेदे |
७
पु० शुन दूव शेफोऽस्य लुक् । विश्वामित्रशिष्य सुनि शुनक पु० शुन द्रव कन् । मुनिभेदे स्वार्थे कन् । कुतरे । शुनी खो० वन्+स्तियां ङीप । कुक्क, रयोषिति, कुशाण्डयां च । शुन्ध शुद्धौ चु० उ०सक० सेट । शुवत ते व्यशुशुन्धत् त । शुन्ध शुद्धौ अक० शुद्धीकरणे सक० भा० उभ० सेट | शुभ्वति * आपः शुन्धन्तुमैनसः' इति वेदमन्त्रः । अशुन्धीत् । अशुन्विष्ट ।
વ
:
शुभ दोप्तौ अक० मर्दने च सक० तु० पर० भेट् । शुभति अशुम्भीत् 'प्रागप्राप्तनिशुम्भशाम्भव' रिति वीरचरितम् ।
शुभ दीप्तौ अक० हिंसने स॰ तु० उचा॰प॰ भेट् । शुम्भति श्रशोभीत्
ܢ
For Private And Personal Use Only