SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११३३ ] शुक्लाङ्गो स्त्री शक्ल मङ्गमस्याः ङोप । शेफालिकायाम्, श्वेताङ्गयुक्त त्रि। शुक्लापाङ्ग पु० शुकः अपाङ्गो यस्य । मयूरे । श लाल न० कम० । अम्बशाके । शु किमन् पु० शुक्रस्य भावः भनिन् । श्वेतवर्ण । श कीपला स्तो० कर्म• स अस्त्यस्याः अच् । शर्क रायाम् । शुङ्ग पु. शमग तस्य नेत्त्व नि• अत उत्त्वञ्च । वटवले, आम्नातक, __ शूक च । पर्पटीक्षे धान्यादिम्पूक च स्ती । श गाकम्मन् न शुङ्गः वटपल्लवैः आ सम्यक कर्म यल | पुसवना संस्कारभेदे । श गिन् पु० शुङ्गोऽस्यस्य इनि | वटवृक्ष । राङ्गवति नि । भ च खो० शुष-किम् । शोके । वा टाप । सत्र व । श च शोचे लदे च दिवा० उभ० नक० सेट । शुच्यति ते अशुचत्-अ. शोचीत् अशोचिष्ट । श च शोक स्वा० पर• सक० सेट । शोचति अशोचीत् । श चि चु० शु च-किन् । वङ्गो, चित्रकदृच्छे , ज्यघमासे, आघाढमासे शुवाचरो, नीम, करतो, शुद्धमन्त्रिणि, अग्निभेदे श्वेतवर्णा" च । ___ नवति त्रि। श चिदुम पु० कर्म० | अश्वत्यो । श चिमलिका स्ती० कर्म | नवयहिकायाम् । शु च्य अभिषवे भ्वा०पर० सक० सेट निष्ठा अनिट् । शुच्यक्ति अशुच्यीत् शठ गतिविघाते भ्वा० पर• सक० सेट । शोठति अशोठीत् । शठ आलस्य चु० सभ• सक० सेट् । शोठयति ते अ ठत् । । शठ शोधने वा० चु० उभ० पजे चा• पर० सक० मेट इदि । शुण्ठ- । यति ते शुण्ठति अशुशुण्ठत् त अशुाहीत् । - श ण्ठि (गठी) स्तो० शुठि-इन् वा डीम् । (शुठ) । हो । शण गतौ तु• पर०सक सेट । शुणति अशोणीत् । श ण्ड पु० शुण-ड तस्य नेत्त्वम्। मनिलरे, गगहने पु० स्ती । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy