SearchBrowseAboutContactDonate
Page Preview
Page 1144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११३२ ] शुक्र न० शुच रक नि• कुत्वम् । मज्जजाते चरमधातौ, नेत्ररोग दे च । ग्रहभेदे, दैत्यगुरौ, अग्नौ, चित्रकक्षे, ज्य धमासे, विष्कम्भा___दिषु योगेषु मध्ये चतुर्विशे योगे च पु० । [वि.। शुक्रकर पु० शुक्र वीथ करोति क्ल-अच । मज्जधातौ । वीर्य कारके शुक्रभुज स्त्री० शुक्र भुक्त भुज-क्किम् । मयूरजातिस्ति याम् । शु कला स्ती० शुक्र लाति ला-क । उच्चटाक्ष । शु कशिष्य पु० ६ त । दैत्ये अरे । शुक्रिय त्रि० को देवताऽस्य तस्वेदम् वा घ । शुक्सम्बन्धिनि तद्देवते, __यजुर्वेदीये 'कचं वाचमित्यादिके पति शत्तमे शान्त्यदाये न । शुक्ल न० शुच-लक कुत्वम् । रजते, नवनीते, अक्षिरोगभेदे च । श्वेत ., वणे पु० । श्वेतवर्णवति शुद्धे च लि । शल्लकन्द पु० शुक्लः कन्दो यस्य । महिषकन्दे । अतिविषायां स्ती । कर्म । ते कन्दे । शुक्लकम्मन् त्रि० शुक्ल शुद्ध कर्म यस्य । पविले शुभचरित्र । शुक्लकुष्ठ न० कर्म । श्वेनकुठे (धवल)। शुक्लदुग्ध पु० शुक्ल दुग्धमस्य । टङ्गाट के । श्वेतनिर्यासति नि । शुक्ल धातु पु. कर्म० । कटिन्याम् (खडि) । शक्लपक्ष पु० कर्म० । धनुगुण चन्द्रकलाकि यापञ्चदश कात्मके चान्द्र . मासाद्दे काले, श्वेतच्छ दे. काके, पके च ।। शुलपुष्य पु० शुक्ल पुष्पमस्य । छवाकक्ष, कुन्दने, मरबके च । " श्वेतपुष्पवति त्रि० नागदन्त्यां स्ती० डीप । कर्म० शुभ्वे पुष्ये न० । शुक्लपृष्ठक पु• शुक्ल पृष्ठमस्य कप । सिन्धुकक्ष । शक्लरोहित पु० वर्णो वर्णे नेति कर्म । श्वेतरने वणे, तद्दति नि । शलला स्ती शुक्ल लाति ला-क | उच्चटायाम् । शलवायस पु० कर्म । वके, श्वेतकाके च । श लशाल पु. कर्म० । गिरिनिम्बे श्वेतवर्णपक्ष च । शुका स्ती शुक्ल +अर्श आद्यच् टाप । सरखत्यां, शर्करायां, का, कोलयां, विदार्थी, स्नह्या, श्वेतवर्ण वत्या, स्त्रियाञ्च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy