________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११३१ ] शुक न शुक क । पन्धिपणे, वस्त्र, वस्त्राञ्चले च । व्यासरुते, पक्षि
भेदे शोमकवृक्षे च पु० । शुकच्छद न० शुकस्य छद दव छदो दलमस्य । पन्थिपणे । शुकजिला स्त्री० शुकस्येव जिह्वा पर्णमस्थाः । (शयाठोवा) च्चे । शुकतक पु. शुकप्रियस्तरुः । शिरीषक्षे शुक मादयोऽप्यन । शु कदेव पु० व्यासपुत्र । शुकनाशन पु० शुक नाशयति नश-णिच-ल्यु - द्रद्ने । शुकनास पु० शुकस्य नामेव पत्रमस्या । श्योनाका शुकतुल्यमासा
युक्त नि । कादम्बरीयन्थ प्रसिझे तारापीडन्टपमन्त्रिभेदे पु० । श कपिण्डो पु० शुकानां प्रिया पिण्डीव । शुकशिम्बनाम् । शु कपच्छ पु० शुकस्य पुच्छ दव | गन्धके ६१० । शुकथ पुच्छ पु० । शकपध्य शुके इष हरित् पुष्यमस्य । शिरीषक्षे । शकप्रिय पु० ६त | शिरीषच, जम्बा स्त्री । शुकफल पु० शुकदूर्व फलमस्य । अर्कच ।। शकवल्लभ पु० ६त | दाडिमरक्षेत | तस्य प्रिये वि० । शकशि(मि)म्वा स्त्री० शुक व शि(सि)म्बा । कपिकच्छाम् । श कादन पु० शुकै रद्यते अद ल्युट । दाडिमे । श कानना स्त्री० शुकस्यान नमिव पचमस्याः । (रायाटोठी) वृक्षे । शु कोदर न• शुकस्योदरमिव । तालीशपचे ६त. | शुकस्योदरे । शक्त न० शुच-न । मांसे, कालिके, यद्रव्यभेदे, 'शुक्त यन्मधुर काल
वशादम्नत्वमागत' मित्य ते पदार्थे च 'दधि एक षु भोक्रयमिनि मनुः । निष्ठुरे' पूते, लि, दुञ्जने, अन्ने, च त्रि• चु
फ्रिकायां स्त्री० । शनि स्त्री० शुच-किन् । जलजन्तुभेदे (झिनुक) कपालखण्डे, शङ्ख,
गनखे, नख्याम् अर्भारोगे, अश्वावर्त के, चक्षुरोगभेदे च । . शक्तिका स्त्री० शुक्तिरेव कन् । (झिनुक) सकास्फोटे, चुक्रिकायाञ्च । शुक्तिज न० शुक्तो जायते जन-ड । मुक्तायाम् । शुक्तिमत् पु० शक्तिरस्यस्य मतम् । पर्वतभेदे । नदीभेदे स्त्री० डीप ।
For Private And Personal Use Only