SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११३० ] शौन लि. शक | धनीभूते एतादौ । मखें, अजगरे च पु. । शोभ कथने भ्वा०पास सेट चडि न हखः । शोभते अशोभिष्ट । शोर पु० शी-रक । अजगरम । शौर्ण लि. श-न। कशे, शुष्कताप्राप्ते च । शौणपत्र पु० शीणं पत्रमस्य । कर्णिकारब, निम्ब, पट्टिका लोने च। विशीर्ण पत्त्र युक्त वि० । कर्मः विशीर्ण पणे न९ शौर्णपर्ण पु० शीर्ण पर्णमस्य । निम्ब, विशीर्ण पत्त्रयुक्त लिकर्मः । विशीर्ण पणे न । । कन् । तत्रत्र । शौणपुष्पो स्वी• शीणे पुष्पमस्याः डीप । अयापुष्पग्राम खार्थे शौर्णमाला स्त्री॰ शीर्णानां मालेव । एनिपाम् । कर्मः । विशीणे माल्ये। शीर्णवृन्त न० शीण इन्तमस्य । (तर मुज) फलो । शीर्ष न शिरम वा शीर्णदेशः । मस्तके । शमादौ शीर्ण : इत्यादि । शौर्षक न० शीर्षे कायति के -क । शिरस्त्राण (टोपर) शिरोस्थि जयपराजयपत्रज्ञाप्यदण्डभेदे 'शीर्षकस्थेऽभियोकरीति तिः । खार्थे कन् । मस्तके न० । तेने कायति के-क । राहुग्रहे। शोषच्छेद्य वि० शीर्ष च्छेदमर्हति यत् । वध्ये 'शीर्षच्छे द्यमतोऽह त्वा'मिति भट्टिः। शोषण्य पु० शीर्षे बध्यते शीर्ष या शीर्षनादेशः । शिरखाण । शो घे भवः यत् । विशदकोशे पु० केशज़ाते वि० ।। शौर्षरक्ष न० शी रजति रक्ष-यण । शिरस्त्राण । शौल ममा भ्वा० पर० अक० सेट् । शीलति बशीलीत् । “सरसी परिशीलित"मिति नैषधम् । ते अशिशीलत् न ! शौल अभ्यासे अतिशायने च अदचु• उभ० सक० सेट । शील यति शौल न: शील-अच । खभावे, सत्त, चरिम च । अजगरम पु शीलन न० शील-ल्य टु । अभ्यासे, अतिशायने, प्रवर्तने च । यौलित लि• शील-क। अभ्यस्त , चीर्णे च । शुका गतौ भा० पर० सक० सेट । शोकति अशोकीत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy