SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११२८ ति त्रि० । मलयोद्भवे-चन्द ने, शैलेथे, पद्मके, मौक्तिके वीरणमले, , शैलेये च न० । अशनपण्या बहुधार, चम्पके, चन्द्र, कर्पूरे, राले च पु. । शोतलक न० शीतलमिध वाथै कन् । श्वेनोत्पले मरुयके पु० । शीतलच्छद पु० शीतलः शीतलस्पर्शवान् छदोऽस्य । चम्मके कर्मा | शीतलपत्वे पु० । [न । शीतलजल न० शीतलं जलं यस्यात् । उत्पले कर्म । शीतलवारिणि शीतल वातक पु० शीतलो वातो धातुभेदो यस्मात् । अशुनपाम् । तत्र वने हि यायोः शीतलता । शीत ना रखी० देवीभेद जलजवृक्ष भेदे च । तल डीप च ।। शीतवाक पु० शीत: शीतकरः वल कोऽस्य | उडम्बरे । शोतीथक पु० शीत शीतलकर वीर्य' यखात् । लक्षवृक्ष । शीतशिव न• शीतं शीत नुमपि शिवम् । सैन्धवलवणे । मित्रकायां । ___शमीवृक्षे च स्वी० । मधुरिकायाम् पु० । शीतसह पु० शीत सहते सह-च । पीलुच्छ, नीलसिन्ध वारे च ____ वासन्त्याम् स्त्री। [म्विन्या, दूर्वा याञ्च । गीता स्त्री. श्य-क । लाङ्गलपवतो, रामपन्याम, अतिबलायो कुटशीतांशु पु० शीताः अंशवो यख । चन्द्र, कर्पूरे च । शोतागो स्त्री० शीतमङ्गमस्याः डीप । हंसपदीच्छे । शीतलदेहे त्रि. शौतात वि० शीलेन कृतः । शीताली । शीताल त्रि. शीत+अस्त्यर्थे आलुच । शीतबाधायुक्ते । [याम् । शीतावला स्त्री० शोकमावलयति ा+वल-णिच-अण् । महासमङ्गाशीत्कार पु० शीदित्यस्य कारः शीत्+क-घन । स्त्रीणां रतिकाले ध्व नभेदे । शो(सी)त्य त्रि. शी(सी)ताम् 'अर्हति यत् । हलष्टे क्षेत्रादौ । शोधु पु० नः । शो-धुक । इच्छु रमजाते मदामेदे । शोधुगन्ध पु० शीवोरिव गन्धोऽस्य । वकुलच्च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy