________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११२८ ]
शतक पु० शीतमिव करोति । दीर्घत्रिणि त्रालस्य हेतुना कायकरणाय शीतवाधामभिनीय सुस्थिते घो+स्वार्थे कन् । शीत पदार्थे, शीतकाले, हसि च ।
शीतकर पु० शीतः शीतलः करो यस्य । चन्द्रे । कर्पूरे च । गीतकिरणादयोऽस्यत्व लि० शोतकारके ।
शीतकाल पु० ६० हिमऋतो मागपौषमासहयात्मके काले !
शीतकुम्भ पु ̈ शोत ं कुम्बाति स्कन्भ- काच् मि० | करवीरे | शीतकृच्छ्र पु० 'वाहं शीवं पिवेत् तोयं वाहं शीतं पयः पिवेत् ॥ हं शीतं पीत्वा वायुभचपरस्त्व हमित्युले व्रते । शीतचार न० कर्मः । श्व ेतटङ्क । शीतगन्ध नः शीतः शीतलः गन्त्रो यस्य । श्वतचन्दने । शीतगु पु० शीता गावः किरणाः यस्य । चन्द्रे, कर्पूरे च । शीतपर्णी स्त्री० शीत पर्ण बस्याः ङीप् । अर्कपुष्पिकायाम् । शीतपल्लवा स्त्री० शीतः पद्मवो यस्याः । भूमिजम्बाम् । शीतपाकिनी स्त्री० शीते पाकोऽस्त्यस्याः इनि । काकोल्याम् । शीतपाको स्वी० शोतेन पाको यस्याः ङीप । वाद्यालके, काकोल्याञ्च श्रोतपुष्प पुशीत शीतवीर्यकर पुष्प यस्याः । शिरीषटत स्वार्थे कन् । शैलेये । व्यर्कटच ।
शतप्रभ ५० शीतस्य हिमस्खेव प्रभा यस्य । कर्पूरे ।
शीतप्रिय पु. ६ | पटे ।
शोतफल पु० शीव शीतलवीर्य कर फलमस्य । उदुम्बरे, शेलौ च । शीतबला खो० शीत बलं च यस्याः | महासमङ्गायाम् |
शौतभानु पु. शीताः शीतला भानयोऽस्य । चन्द्र, कर्पूरे च । शौतभोरु खी ६० | मल्लिकायाम् शोतील ।
शौतमज्जरौ स्त्री॰ शीतकाले मझरी यस्याः न कप् । शेफास्तिकायामु शौतमूलक न० शीत शीतवीर्य्य कर मूलमस्य कप् । उशीरे | शीतरश्मि पु० शीतारश्मयोऽस्य । चन्द्र, कर्पूरे च ।
शीतल पु० शीत लाति ला क शीतमस्त्यस्य लच् वा । शीतस्सर्भे वृद
al
For Private And Personal Use Only