________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ११२७ ।
शिशुपाल पु० चे ददेशीयराजभेद दमघोषात्मने । शिशुपालहन पु• शिशुपालं हतवान् हन-भूते किप श्रीकृष्ण । शिशुमार पु• शिशु मारयति म-स्विच । जलजन्तभेदे गगनस्से नारा.
चक्रभेदे छ । शिश्न पु० शश नक नि० । भेटे पुचिङ्गभेदे । शिखिदान वि० विद कानच हित्वम् । पापकारके । शिष वधे वा पर०सक सेठ । शेषति अशेषीत् । शिष परिशेधीकरणे वा च.उ.पने भ्वा०प०स०सेट । शेषयति ते
शेषति अशीशियत् त अशेषोत् । शिष विशेधे रुपा०प०सक अनिट् । शिनष्टि अशिषत् । शिष्ट लि. शास-क्क । शाले, वेदवाक्ये विश्वासकर, सुबोधे धीरे च । शिष्टाचार पु. शिष्टानामाचारः सद्यवहारे । शिष्टि स्वी० शास-किन् । आज्ञायां, शासने, ताड़ने च 'शिष्य शष्टिरव.
धेने ति स्मृतिः। शिष्य त्रि० शास-क्यप । शिक्षणीये, छाये, उपदेश्य च । गि(मि)ल पु. सिह-लक निः सस्य शो वा । गन्धद्रव्यभेदे स्वार्थ ... कन् । तवैव । शो शयने अदा० प्रा० अक सेट । शेते अशयिष्ट । अशोकिष्ट । शौक से के सर्पणे च भ्वा० सासक मेट चखिः' न हखः । शीकति शोक आम सेके च च उभ० पक्षे भ्वा०पल्सक सेट । शीकयति
से शीकति अशीशिकत्-त अशीकीत् ।। शीकर न० शोक अरन् । सरलद्रवे, जलकणे, धायौ च । शीघ्र न शिघि रक पृ. । विलम्बाभावे त्वरिते च तद्दति लि। शोघ्रजन्मन् पु० शीघं जम्म यस्य । करमचे। घौघपुष्प पु० शोधू पुष्य यस्य । वककृत । शौघवेधिन पु० शीघ विधति विध-णिनि । शीघ लक्ष्यवेधनकर्तरि । सोत न० श्य-त । शीतले, जले, हिमे च । बहुवारच्छे अमनवृक्ष
वेतमबच्चे च पु० । शीतसर्शवति त्रिः ।
For Private And Personal Use Only