________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०७ ]
नास्ति योगः पाठादिरूपःसंबन्धो येषां ते तथापि वाहयन्ति चत्वरणवादिकार्यादिकं निष्पादयन्ति वाहेः अच् कर्म० । “अनुखारो विसर्गच+क+पौ चैव पराश्रितौ। अयोगवाहाविज्ञ या आश्रय,
स्थानभागिनः" इति शिक्षाजदुपदिष्टेप अनुखारविसर्गादिषु । अ.गुल पु० गुल: गोलाकारः अयसा निर्मितोगुलः । (गोलीति)
ख्याते लोहयुटिकायाम् । . अयोऽग्र न० अयोऽग्रे मुखे यस्य । मुपले तस्य मुखे लौ हमहत्वात् । अबोवन पु० अयांसि हन्यन्ते ऽनेन हन-अप घनादेशश्च मि । (हा__ तुड़ीति) ख्याते लौहमुहरे। [ाम् । योधनाम लि. । अयोध्या स्त्री० युध ग्यत् न००। सरयूतीरे स्वनामख्यातायां नगअयोनिज पु० योनौ उपचारात् मातरि न जायते । परमेश्वरे । ___ रामपत्न्यां सीतायां स्वी० । योनितोऽनुत् पन्ने त्रि। अधोमल न० अयसो. मलदून । (लौहगूथ) इति खपाते लौहमले । अर न. ऋ-अच् । चक्रस्य नामिनेम्योर्मध्यस्थ काठे. शीघ्र च शीघ्र
तादिगुणपति त्रि० । स्वार्थे के। शैवाले । पर्पटे (पापडीति)
खाते पु० । अरघट्ट(क) पु०अरं शोध घयते चाल्यतेऽसौ घट्ट-कर्मणि अच् ।
महाक्रूपे, तदुपरि निबजलोत्तोलनकाष्ठ च । साथै क । तव । अरजस् लि० रन्ज असन् नलोपः न०त० । रजोगुणकार्य कामक्रो
धादिपून्य । अनात वायां नग्नि कायां स्त्री० धूलिधन्ये लि। श्ररणि पु० कट-अणि । सूर्य, (गणियारीति) खवाते वृक्ष । ऋच्छति
प्रापयत्यग्निम् । अग्निमन्थनकाछे हि० । स्त्रियां ङीप् । अरणिक पु० अरणये अग्निमन्यनकाष्ठाय साधु ठन् । अग्निमन्थनका
साधने अग्निमन्थ हो । अरण्य पु० अयं ते शेघे क्यस्यत्र ऋ-आधारे अन्य | वने, कटफलरक्ष श्ररण्य कदली स्त्री० अरणे कदली। गिरिकदल्यां तस्याः पामादावनुत्पत्तेः ।
[खयातायां वनकार्पास्याम् । अरण्य कापासी स्त्री० अरण्य' कार्पासी । (वनकापास) इति
For Private And Personal Use Only