SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०७ ] नास्ति योगः पाठादिरूपःसंबन्धो येषां ते तथापि वाहयन्ति चत्वरणवादिकार्यादिकं निष्पादयन्ति वाहेः अच् कर्म० । “अनुखारो विसर्गच+क+पौ चैव पराश्रितौ। अयोगवाहाविज्ञ या आश्रय, स्थानभागिनः" इति शिक्षाजदुपदिष्टेप अनुखारविसर्गादिषु । अ.गुल पु० गुल: गोलाकारः अयसा निर्मितोगुलः । (गोलीति) ख्याते लोहयुटिकायाम् । . अयोऽग्र न० अयोऽग्रे मुखे यस्य । मुपले तस्य मुखे लौ हमहत्वात् । अबोवन पु० अयांसि हन्यन्ते ऽनेन हन-अप घनादेशश्च मि । (हा__ तुड़ीति) ख्याते लौहमुहरे। [ाम् । योधनाम लि. । अयोध्या स्त्री० युध ग्यत् न००। सरयूतीरे स्वनामख्यातायां नगअयोनिज पु० योनौ उपचारात् मातरि न जायते । परमेश्वरे । ___ रामपत्न्यां सीतायां स्वी० । योनितोऽनुत् पन्ने त्रि। अधोमल न० अयसो. मलदून । (लौहगूथ) इति खपाते लौहमले । अर न. ऋ-अच् । चक्रस्य नामिनेम्योर्मध्यस्थ काठे. शीघ्र च शीघ्र तादिगुणपति त्रि० । स्वार्थे के। शैवाले । पर्पटे (पापडीति) खाते पु० । अरघट्ट(क) पु०अरं शोध घयते चाल्यतेऽसौ घट्ट-कर्मणि अच् । महाक्रूपे, तदुपरि निबजलोत्तोलनकाष्ठ च । साथै क । तव । अरजस् लि० रन्ज असन् नलोपः न०त० । रजोगुणकार्य कामक्रो धादिपून्य । अनात वायां नग्नि कायां स्त्री० धूलिधन्ये लि। श्ररणि पु० कट-अणि । सूर्य, (गणियारीति) खवाते वृक्ष । ऋच्छति प्रापयत्यग्निम् । अग्निमन्थनकाछे हि० । स्त्रियां ङीप् । अरणिक पु० अरणये अग्निमन्यनकाष्ठाय साधु ठन् । अग्निमन्थनका साधने अग्निमन्थ हो । अरण्य पु० अयं ते शेघे क्यस्यत्र ऋ-आधारे अन्य | वने, कटफलरक्ष श्ररण्य कदली स्त्री० अरणे कदली। गिरिकदल्यां तस्याः पामादावनुत्पत्तेः । [खयातायां वनकार्पास्याम् । अरण्य कापासी स्त्री० अरण्य' कार्पासी । (वनकापास) इति For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy