________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११२४ ]
शिलाजतुं न० शिलाजात जत । पर्वतजाते उपचाउभे दे । शिलानी स्तो० शिला अज्यतेऽनया अन्ज ल्युट । कालाननीचे। शिलात्मन न० शिलाया श्रात्मज इव । लोहे । शिन्नादद्रु पु • शिलायां दद् रिव । शैलेग्रे गन्धद्रव्ये । शिलाधातु प • शिलाया धातुश्चरमधातुरिव शुभत्वात् । श्वेतोपले,
(खडी) पीतवर्णे-गौरिकों हे च। शिलापुत्त्र पु. शिनायाः पुत्र इव । (लोड़ा)। प्रस्तरखण्डे । शिलापुष्प न शिलायाः पुष्पम् । शैलेथे गन्धद्रव्ये । शिलाभेद प० शिलामपि भिनत्ति भिद-अण् । पाषाणभे दि वृक्ष, पा.
पाणभेदकास्त च । शिलाव्याधि प ० शिलाया व्याधिरित । शैलेग्रे गन्ध द्रव्य । शिलासन न० शिलाया आसनम् । प्रौलेये गवद्रव्ये । शिलासार न० शिलायाः सार इव । लौहे । शिलि पु० शिल-कि भू जपत्रज्ञे हारस्थ काधे (गोवराट) भे त्याच ___छत्राका प्मे च स्ती• डीप । शिलौन्ध न शिजी धरति ४-क पृ॰ सुन् । कदलीप प्पे । शिलोन्धक न० शिलीन्ध दूब कै-कन् । गोमयच्छवाफ । शिलोपद पु. शिलीय पदमस्य । रोग दे (गोद)। [ भते च । शिलीमुख पु. शिली शल्यं मुखमस्थ । भ्रमरे, वाणे, युद्धे, जडीशिलोचय प. शिलानामुच्चयो यत । पर्वते । शिलोञ्छ पु०शिलेनोञ्छ: उछि-धज उया तश सात् क्षेत्रात् शेषायचय ने। शिलोत्थ शिलाया उत्तिष्ठति उद+स्था-क । शैल ये गन्धद्रव्ये शिलो छ___वादयोऽप्यत्र । शिल्प नशिल-पक । चित्रकलादिकर्मसु ।
[ दिकर्तरि । गिज्यकारिन् वि० शिप चित्रादिक तां करोति क- णिनि । चिलाशिल्पशाला स्त्री॰ ६त । चित्रकरादीनां चिलकरणग्टहे ।। शिन्त्यशास्त्र न. शिल्पज्ञापनं शास्त्रम् | वास्तुविद्यादि सापके शास्त्र । शिलपिन् नि शिल्यं वेत्त्यधीते वा इनि । चित्र दि.मकरे ।
For Private And Personal Use Only