SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । (२२ । शिरस् न• स्ट- असन् नि । मस्तक, अग्रे च । शिरसिरह पु• शिरसि रोहति रुहक-अलुक स० । केशे । शिरस्क न० शिरसि कायति प्रकाशते के-क | शिरस्ताणे । । शिरस्त्र न० शिरस्त ायते -क । शिरोरक्षक उणीधे । शिरस्य पु. शिरसि भवः यत् । निर्मल के शे शिरोजातमाले वि. शिरा स्ती० फूट-क । नाद्याम् (शिर) शिरापत्र पु. शिरव पत्रं यस्य । हिन्दालहक्षे । शिराल न० शिराऽसदस्य लच । कर्मा रङ्गे शिरायुक्त लि० । शिरावृत्त न० शिरवे वर्तते वृत-क । सीसके । शिरीष पु• स्ट, ईन् । स्वनामख्याते हो। [शालायाम् । शिरोग्टह न• शिरःस्थ सुपरिस्थ ग्टहम् । (चिलेघर) चन्द्रशिरोधरा जी. शिरोमस्तक धरति ४ अच। ग्रीवायाम् । शिरोधि ती० शिरो धियते ऽल धा-कि । पीवायाम् । शिरोमणि ए स्ती शिरसि धाय्यो मणिः । शिरोधार्य रत्ने च डामणी स्तीपच्छे वा डीप । शिरोरत्नादयोऽप्यन । [मस्तकरोगे शिरोरुजा स्ती शिरो रुजति व्यथति रज-क । सप्पच्छष्टक्षे । हत० । शिरोरुह पु • शिरसि रोहति रुह-क । के थे। शिवल्ली स्ती• शिरमः वल्लीव | भव रच डायाम । शिरोवृत्त नः शिर एय वृत्त पर्व लम् । रिचे। पामार्गे शिरोहत्तफल पु. शिरो वृत्त' मरिचमिव फलमस्याः । रक्तशिरोवेष्ट पु० वेष्ट-घन शिरसो वेष्टः । उष्णीधे ल्य र । तलव न । शिल उञ्छे कणश आदाने तु० पर० सक• सेट । शिलति अशेलीत् शिल न शिल-क । ग्टहीतशस्यात् क्षेत्रात्कणश आदानरूपायां वृत्ती, पाषाणे, हाराधःस्थितकाठखण्डे च स्ती । शिलाकर्णी स्ती शिलेव कर्षमस्य डोप । शल्लकीहक्षे । शिलाकुट्टक पु. शिला कुट्टयति कुट्ट व ल । पाषाणभेदके अस्त भेदे । शिलया कुट्टति वितुषीकरोति । तापनभेदे । शिलाज न शिलातो जायते जन-ड। शैलेये गन्धद्रव्ये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy