SearchBrowseAboutContactDonate
Page Preview
Page 1137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११२५ ] शिव म० शो-वन् । मङ्गले, सुखे, जले । मैन्धवे, सामुद्रे, क खवणे, श्वसटङ्कणे च । मङ्गलवति वि० । महादेवे, मोच्छ बालपहे, बालुके, गुगगुलौ, वेदे, पुण्डरीकच्छ, कृष्णधुस्त रे, पारदे, देवे, लिङ्ग, विष्कुम्मादिषु मध्ये विंशतिनमे योगे च पु० । शिवक पु० शिक-दूब इवार्थे कन् । कोलके गर्वा गायकण्डूयनार्थे गोष्ठे निखाते काठे। शिवकाची स्त्री• ६न । पुरीभेदे । शिवधर्मज शिवधर्माज्जायते जन-3 | मङ्गलयहे। शिवचतुह भी स्त्री शिवप्रिया चतुर्दशी। फालगुन कृष्ण चतुर्दश्याम् । शिवदारु नः शिवो देवस्तदादिकं दारु । देवदारुक्ष । शिवदूती स्वी• शिवो दूतो यस्याः । दुर्गामतिभेदे । शिवद्रुम पु० शिवप्रियः द्रुमः | विल्ववृक्ष । शिवद्दिष्टा स्ती• ३त• । केतक्याम् । शिवधातु पु० ६त । पारदे । शिवपुरी स्ती• ६त । काश्याम् । शिवप्रिय न० त० । रुद्राशे, महादेववल्लभे नि । वकष्टो, धुस्त रे, स्फटिके च पु० । दुर्गा यां स्ती | शिवमल्लक पु० शिवः कल्याणकरः मइय कायनि केक | अज नहो शिवमल्लो स्ती• शिवस्य मल्लीव प्रिया । वकच । शिवरात्रि स्ती० शिवप्रिया तदुपासनार्था राषिः । शिवचतई श्याम् माधीतः परस्यां कष्ण चवई याम् । तद्राला हि शिवपूजन व्रता दिकं क्रियते इति तस्या रात्वेस्तप्रियत्वम् तद्दियसकर्तव्ये ब्रते च । शिवलिङ्ग म०६न | शिवस्य लिङ्गाकारे प्रस्तरादिमये पदार्थे । शिवलोक पु० त० कैलासनामके स्थाने । शिववल्लभ लि. ६त । महादेवप्रिये । शतपचयां सी. । शिववल्लो स्ती• शिवप्रिया यल्ली । लिङ्गिालतायां, श्रीवल्लयाच्च । शिववाहन न० शिवं वाहयति वह-णिच-ल्यु । बुधभे । शिववौज न० ६त• | पारदे शिववीर्यादयोऽप्यन । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy