________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १९२२ ]
शिक्षा नी० शिजि-अ भूषणशब्द । शिजि-अच । धनुगु
शिञ्जिनौ स्त्री शिजति शिजि-णिनि । धतुर्गणे । । घिट अनादरे भा० पर० सक० सेट् । शेटति अशेटीत् । शित वि० शो-न । दुर्वले, शाणिते च ।। शित पु० शत द्रवति हु-कु-नि. । (शतलुज) मदीभेदे । शितशूक पु• शितस्तीक्षा: यूको यस्य । यवे । शिति पु. शि-विच । भूर्जपत्रक्षे, शुक्लवणे कष्णवणे, च । सद्दर्ण
पति वि. शितिकण्ठ पु । शितिः कण्ठो यस्य । शिवे, दात्य हविहगे च । शितिचार पु. शिनिः सन् चरति घर-घञ् । (सुनि) शाके शितिसारक पु. शितिः शुभ्धः सारो यस्य कप् । निन्द कहने शिथिल वि० लथ-किलच ४० श्लथे, अढ़े संयोगभेदे, मन्द च शिनि पु. शि-निक । यदुव श्ये, चलियभेदे यस्य मात्यकिर्नता शिप्र पु. शि रक् प क च । सरोवरभे दे, नदीभेदे रही । शिफ पु. स्त्री शि-फक । वृक्षाणां जटाकार मले । शिफाक पु. शिफेय द्वार्थे कन् । पद्ममले । शिफाकन्द पु. शिफय कन्दः । पद्ममले । शिफाधर पु. शिफां धरति -अच । शाखायाम् । शिफारुह पु. शिफायां रोहति रुह-क । घटष्टक्ष। शि(मि)म्वा स्त्री० शाम्यति समति वा शम (सम) डम्बच पृ० (किमी)
ख्याते पदार्थे चक्रम च । शिम्बि (म्बी) स्त्री० शम-वि नि• वा डीप । शिम्बायाम्, (गिम्) ल
तायां एरकायाञ्च, स्वार्थे कन् तलव । शिम्विपर्णी स्ती शिम्बिरिव पर्ण मस्याः । मुगपण्याम् सार्थे कन् नत्र।। 'शिर न० स्ट-क | मस्तके, पिप्पलीमले, शय्यायाम् अजगरे च । शिरःफल पु० शिर इव फलमस्य । नारिके ले । शिरःशूल न शिरसः शूलमिव तापकत्वात् । रोगभेदे । शिरज ५. शिरे जायते जन-ड । के थे।
७
For Private And Personal Use Only