SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १११८ ] शाल्मलि(लो) पु स्ती० शाल-मलिच् वा डीप (शि मुल) के शालमलिक पु. शालमलिरिव कायति क क । रोहितको शाल्मलो फल प. शाल्म त्या इव फलमस्य । तेज फलपक्ष।. शाल्मलौवेष्ट प• शाल्मली वेष्ट यति वेष्ट अच् । शाल्मलीनिर्यासे ___व ल । तत्र व । शाल पु • शाल व । देशभेदे । शाव पु • शव-घञ् । शिशौ स्वार्थे कन् । तत्व शवस्वेदम् अण । शव सम्बो 'विरात्र शावमाशौ च'मिति स्मृतिः। शाबर प ० शावति विकारयति शव णिच् कारन् । पामे, अपराधे, लोधद्रुमे च शवरेण प्रोक्तमण । शवरकते मीमांसाभाष्ये । शवर स्य दम् अण । शवर सम्बिन्धिनि त्रि० । शावरी स्ती० शवरस्य प्रिया अण् । कशिम्बयाम्, विद्याभेदे च शाश्वत वि. शश्वद् भवः अण । सतते नित्य । शाष्कुलिक न शक लीनां सङ्घः उन । शएक लीसमूहे । शाम आशंसायां भ्वा आ सक० सेट क्वा वेट । प्रायेणाङ् पूर्वकः अाशंसते अाश सिष्ट । [आशास्ते आशासिष्ट शास आशीर्वादे अदा० श्रा° सक० सेट क्वा वेट । प्रायेणाङ् पूर्वः । गास शामने अदा०प०हिक सेट क्वा वेट । शास्ति अशामत् । शासन न० शास-ल्यट । निकृष्टस्य हितसाधनादौ प्रवर्तने । शासनहर पु० शासन हरति हृ-अच् । अाज्ञाहारके दूते । शामिट त्रि. शास-टच् इट् । शासनकर्त्तरि। शास्त, त्रि. शास-टच इडभावः । शासन कर्तरि । शास्त्र न० शिष्यतेऽनेन शास टन् । हितानुशासने पन्थे । . शास्त्रदर्शिन् वि. दृश णिनि ६त० । शास्त्रज्ञे शारूयिदादयोऽप्यन शास्त्रिन् लि. शास्त्र वेत्त्यधीते वा इनि । शास्त्रज्ञ । शास्त्रीय त्रि शास्त्रण विहितः छ । शास्त्रोक्तो धर्मादौ ।' शास्य वि० शास-यत् । अनुशासनीये शिष्यादौ । गि छेदने भ्वा० उभ• भक० अनिट् । शिनोति शिनुते अशेषीत् अशेष्ट । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy