SearchBrowseAboutContactDonate
Page Preview
Page 1130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १११८ शालभञ्जिका स्त्री० शालेन भज्यते निर्भीयते भन्ज- एव ल् । काष्ठनि तिपलिकायां, व व्यायाञ्च । शालब पु०शालः तनियम व वलति वहिर्गच्छति वल-ड / लोधे । शालवेष्ट पु० शालस्य वेष्ट दूव । बञ्जरसे (धुना) । Acharya Shri Kailassagarsuri Gyanmandir * शालसार पु० ० शालस्य सारः । हिङ्गुनि शालेषु सारः । वृक्षश्रेष्ठे I शाला स्वी० शाल-कान् । ग्टहे, हास्य स्कन्दस्यशाखायाञ्च । शालाच्चि पु. शाल हवाञ्चति अन्य-इन् । शाकभेदे ( शाञ्चा) झालातुरीय पु· शालातरे भवः । तामवासिनि । शालानी स्त्री० शालमानयति श्रा+नी-ड गौ० ङीष् । विद यम् । थालामृग पु० शालायां ग्टहे मृग द्रव | टमाले । शालाष्टक पु० शालायां ग्टहे, शाखायां टक दूव वा । कुक्छ रे, गाले, विडाले, मृगे, वानरे च । , [मानारे च । शालि पु. शल-इञ् । कलमादिधाम्ये । षष्टिकादिवान्ये, गन्त्र शालिका स्त्री शालिनिय कार्याति के के । विदार्थ्यांम् | शालि पु० शालि धर्मति चम- पृ० कम् | शाकभेदे | शालिपर्णी स्त्री० शाळेरित्र पर्णान्यस्याः ङीप् । माश्रपर्ण्यम् शालिवाहन पु० | विक्रमादित्य हत्वा शकाब्दप्रवर्त्तके म्हपभेदे शालिहोत्र पु० शालयो हूयन्तेोऽत्र 'ड छन् । घोटके | शाली स्त्री० शाल अच् गौ० ङीष् । कृष्णजीरको । शालीन लि० शालामर्हति । ष्टष्टे सलज्जे, मित्रे याञ्च | A ~ शालु न॰ शाल-उद्य् । शीलूक े, कषायद्रव्ये, चौरनाम गन्धद्रव्ये भके पु० । शालक न० शाल ऊकअ । कुमुदादिमूले उकञ् । तत्र जातीफले ! शालूर पु० शाल-ऊरच । भोको शा [लेय पु. शालायां भव ढक् । मधुरिकायाम् | शालोत्तर पु० ग्रामभेदे | शालोत्तरीय शाल्मल पु० शाल-मलच | ( ( शमुल) हो त विदे पु. शालोत्तरे भवः । पाणिनिसुनौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy