________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ११२० ] शिंशपा स्त्री शिव पाति पा-क ४० । (शिर) हुशे । थि(सि)कच न० सिच-थक् कुक् च पृ• सस्य शोवा । (मोम) मच्छिा
है। खार्थे कन् । तलव । शिक्य न स्वीशिक यत्, शि-यत् कुक च । (सिका) रज्जु कते पदार्थे शियित वि. शिक्यं शिक्यस्थ करोति शिक्य+पिच-कर्मशिल शिक्या
धारे स्थापिते पदार्थे । शिक्ष स्त्री. अभ्यासे भ्वा० श्रा. सक० सेट । शिचते अशिशिष्ट शिक्षा स्त्री शिक्ष-अपथ । अभ्यासे वर्णानामुञ्चारण प्रदर्श के वेदाले प
___ स्वभेदे 'शिक्षा कल्लो व्याकरणमिति पु० । 'शिक्षागुरु पु० ७त । विद्यादातरि । शिक्षित वि. शिक्षा जाताग्य नारइनच शिव-कवा। ताभ्याने
निपुणे विजेच। शिख गतौ भा० पर. सक• सेट इदित् । शिति अशिजीत् शिख(खा)गड़ पु० शिखाममति अमड तस्य नेत्वम् इत. या शक । - मयूरपिच्छो, घड़ायाञ्च । [नत्र, सा च चूड़ायाञ्च । 'शिखण्डक पु. शिक्षण्ड एक कन् । कापते (काणजुस पी) स्त्रीत्वमपि शिखण्डिक पु० शिखण्डोऽस्यय ठन् । कुकटे । शिखण्डिन् पु० शिखण्डोऽस्यय इनि । मयूरे पदराजस्य पुत्त्रभेदे,
विष्णौ । यूथिकायां, गुलायां च स्त्री शिखर न• शिखा अस्तपस्य बरच खालोपः । पर्वताये अन्नमात्रेच'।
वृक्षाये पु. न. । पुलके, शुकटणादौ, रनभेदे च मयां ही शिखरिन् पु० शिखरोऽस्तपस्य दनि । पम्बते, कोयष्टौ' पन्दाके, ने,
अपामार्गे, कुन्दुरुके, यावनाले च । रमालायां खाद्यभेदे, सपद
शाक्षरपादके छन्दोभेदे, मल्लिकायां रोमावल्टा च स्त्री डीम् । शिखलोहित पु. शिखापस अच तथाभूतः सन् लोहितः (कुकुर
सड़ा) पभेदे । शिखा स्त्री. शी-खक तस्य नेत्वम् पृ.। ग्निज्वालायां, मस्तकमध्यस्थ
केशगुच्छो च 'कोपस्थशिखां विहिरिति स्मृतिः
For Private And Personal Use Only