SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 2220 ] शारिवा स्वी० शारिरिव वनति वन-ड 1 श्यामा लतायाम् । शारीर बि० शरीरस्य दं कारण । पुनः अण् । वृषे पु· । शरीरमात्मत्वे नाभिमन्यते बस् | जोड़े | खार्थे क । जीये | शाखेर दुःखं जीव वा अधित्य तो यन्यः: ब्य व्यासकृते बेदान्त चिकित्साङ्ग सुश्रुतयन्याद्येकदेशे च । शारीरिक बि. शरोरे भवः ठक् । देहजाते दुःखादौ । # Acharya Shri Kailassagarsuri Gyanmandir देहसम्बद्धे सुखदुःखादी तत्मोदनस्य शारुक वि० ट उकञ् । हिंसके | शाकैर त्रि॰ शर्करा कास्त्यस्य ब्रण् । शर्करायुक्त देशे शर्कराया विकारः अण् । फाणिते, दुग्धफेणे च पु० । 3 आङ्ग लि० श्टङ्गस्य विकारः अस् । हङ्गजाते पदार्थों । विष्णु ध बुधि, धतुर्मात्रे च पु० कार्द्र के न० | 1 शार्ङ्गिन् पु० शार्ङ्गः व्यस्तस्य इनि । विष्णौ धन्विमात्र त्रि । शार्दूल पु० ८ – अलञ् टुक् च । व्याघ्रभेदे, पचिभेदे, राक्षसभेदे, व उत्तरपदस्यः । ठर्थे । ८४ शार्दूलललित न० अष्टादशाचरपाद के छन्दोभेदे । शार्दूलविक्रीडित न० जनविंशत्यतरपादके छन्दोभेटे | शावर न० शर्व इदम् काण । व्ात्यन्ततमभि । रात्रिसम्बन्धिनि, धातुके च वि० । [ व्यशालिष्ट | शाल कथने भ्वा० ग्रा· सक० सेट चङि म हखः । शालते शाल पु· ग़ल-घञ्। ममप्रभेदे, प्राकारे, स्वनामख्याते, टच दें वृच्तमात्रे, दन्त्यादिस्तु वृत्तमाले 'रसालः सालः समदृश्यतासंने' ति नैषधम् । [जातः काण् । तत्र जाते विष्णोर्मूर्त्तिभदे | शालग्राम पु० शालानां वृत्तायां यामः समूहो यत्र । पर्व्वतभेदे तम शा (सा) लज पु० शा (सा) लात् जायते जन-ड | सर्जरसे (धुना ) शालनिर्य्यास पु० हृतः । मञ्जरमे (धुना ) | · 1 शालपर्णी स्त्री० शालस्येव पर्णान्यस्याः ङीप् । (शालपानी) उच्चभ दें । - For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy