________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 2220 ]
शारिवा स्वी० शारिरिव वनति वन-ड 1 श्यामा लतायाम् ।
शारीर बि० शरीरस्य दं कारण । पुनः अण् । वृषे पु· । शरीरमात्मत्वे नाभिमन्यते बस् | जोड़े | खार्थे क । जीये | शाखेर दुःखं जीव वा अधित्य तो यन्यः: ब्य व्यासकृते बेदान्त चिकित्साङ्ग सुश्रुतयन्याद्येकदेशे च । शारीरिक बि. शरोरे भवः ठक् । देहजाते दुःखादौ ।
#
Acharya Shri Kailassagarsuri Gyanmandir
देहसम्बद्धे सुखदुःखादी तत्मोदनस्य
शारुक वि० ट उकञ् । हिंसके |
शाकैर त्रि॰ शर्करा कास्त्यस्य ब्रण् । शर्करायुक्त देशे शर्कराया विकारः अण् । फाणिते, दुग्धफेणे च पु० ।
3
आङ्ग लि० श्टङ्गस्य विकारः अस् ।
हङ्गजाते पदार्थों । विष्णु ध
बुधि, धतुर्मात्रे च पु० कार्द्र के न० |
1
शार्ङ्गिन् पु० शार्ङ्गः व्यस्तस्य इनि । विष्णौ धन्विमात्र त्रि । शार्दूल पु० ८ – अलञ् टुक् च । व्याघ्रभेदे, पचिभेदे, राक्षसभेदे, व उत्तरपदस्यः । ठर्थे ।
८४
शार्दूलललित न० अष्टादशाचरपाद के छन्दोभेदे । शार्दूलविक्रीडित न० जनविंशत्यतरपादके छन्दोभेटे |
शावर न० शर्व इदम् काण । व्ात्यन्ततमभि । रात्रिसम्बन्धिनि, धातुके च वि० । [ व्यशालिष्ट | शाल कथने भ्वा० ग्रा· सक० सेट चङि म हखः । शालते शाल पु· ग़ल-घञ्। ममप्रभेदे, प्राकारे, स्वनामख्याते, टच दें वृच्तमात्रे, दन्त्यादिस्तु वृत्तमाले 'रसालः सालः समदृश्यतासंने' ति नैषधम् । [जातः काण् । तत्र जाते विष्णोर्मूर्त्तिभदे | शालग्राम पु० शालानां वृत्तायां यामः समूहो यत्र । पर्व्वतभेदे तम शा (सा) लज पु० शा (सा) लात् जायते जन-ड | सर्जरसे (धुना ) शालनिर्य्यास पु० हृतः । मञ्जरमे (धुना ) |
·
1
शालपर्णी स्त्री० शालस्येव पर्णान्यस्याः ङीप् । (शालपानी) उच्चभ दें ।
-
For Private And Personal Use Only