________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १११६ ] धान्तिक वि० शान्तये हिमम् ठक् । शानिकारके होमादौ । शाप पु० शप-बञ्। 'अनिष्ट भूयादित्य वम् आक्रोशे, शपथे च शापास्त्र पु० शाप एवास्त्र' यस्य । मुनी। भाब्दबोध पु. शब्देन निg: अण् । अन्वययोधे शब्दज्ञानजन्य
पदार्थ प्रतिहारके ज्ञानभेदे । [व्याकरणशास्त्राभिज्ञे । भाब्दिक पु० शब्द शब्द साधुनाज्ञापक शास्त्र वेत्त्यधीते वा ठक । भामित्र न० शम-णिच इलच् । प्रबन्धनस्थाने । [जालादौ । थाम्वरी स्त्रीः शम्बरेण निकृ त्ता अप डीम् । मायायाम् इन्द्र शाम्बविक वि• शम्कु : पण्यमस्य ठक । शाद्धिके । (शंखारी) शा(म्ब)म्व क पु० श(म्बु)म्ब कनखार्थे ऽण् । शम्ब के (शामुक) शाम्भव पु० शमोरयम् अण। गुगयुतर, कपरे, विषभेदे, शम्भु पुत्र,
मल्लिकामे दे, देवदारुणि च । शिवसम्बन्धिमि, तदुपासके च विका
दुर्गायां स्ती शाम्भवी कुपिता तस्येति तन्त्रम् । शा(सा)यक पु० शो(प्रो)-एव ल । वाणे, खड़े च । शार दौलो अद० चु उभरक० सेट् । शारयति-ते अशशारत शार न० शार-अच, श्ट-घञ् वा । कवरवर्णे । तद्दति नि । भारङ्ग पु० शारकर्व रमङ्ग यस्य शक | चातक पक्षिणि, हरिणे,गजे,
भङ्ग, मयूरे च भारद न. शरदि भवम्-अण। श्वेतपद्म । कामे, वकुले, हरिन्म के
च पु० शरद्यमाने लि• शार वेतपद्ममस्यस्याः अच् । सरखत्याम् स्त्री० .
तत्कालजे रोगे पु० । शारदिक न. शरदि भव बाई रोगो वा ठञ् । शरत्वाले भवे श्राद्धे शारदीया स्त्री. शरदि भवा छण् । शरत्काले कर्तव्यायां दुर्गा पूजायाम शारि(री) स्ती• पृ-दूज वा होप । पाशकादियुटिकायां, पक्षिभेदे च
'शारौं चरन्ती सखि ! मारये'ति नैवधम्। युद्धार्थ गजपयाणे,
व्यवहारभेदे, कपटे च । स्वार्थे कन् पक्षिभेदे । तारिफल पु० न० शारः फचमाधारः । शारिपट्टके पाशक-क्रीडासा
धने द्रव्ये (छक) खार्थे कन् । तव ।
For Private And Personal Use Only