SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १११५ ] शाणित नि. शण णिचक्क । तीक्षणीकते । शाण्डिला पु. शशि लखापत्यम् यज । गोलपवल के भक्तिशास्त्रका रके सुनिभेदे, सप्रियत्वात् विल्वे यतिमेदे च । [धुस्त रे पु० । धात न० शो-त । सुखे, तहति, छिन्ने, कथे, दुबले, निशिते च लि. शातकुम्भ न० शतकुम्भे भवः अण । हिरण्य । भुस्त रे करवीरे [स्त रे पु० । थातकौमा न० शतकुम्मे भवम् अण हिपदवृद्धिः । हिरण्य धुपातन न. शो-णिच-तच ल्युट । तनकरणे, विनाशने च 'आयते पत्तशातनमिति भीमांसा । शातभोरु पु. शाता दुर्वलाः पान्था भीरवो यस्याः । मसिकाभेदे शातनौ स्त्री. शात कार्य लाति ला-क । (चामकषा) दक्षे । शात्रव पु० शव रेख स्वार्थे ऽण् । रिपौ । तस्य भावः संघोवा अण् । बैरे, रिपुसमहे च न । शाद पु० शद घञ् । कई मे, बाल टणे च । शादहरित पु० शादेन हरित त्तहर्ण युक्तः । शाहले देशे । शाहल पु० शादाः अन्त्यन डलप । बहुल रणयुक्त देशे । शान भेदने भ्वा० उम० सक सेट स्वार्थ मन् । शीशांमति ते अशी शांसीत् अशीशामिष्ट । ' शानं पु० शान-अन्च । अस्त्रादीनां तीक्ष्णयाकारके यन्त्रभेदे । । शानी स्तो० शान-इन् डोप । इन्द्रवारुण्याम् । प्रान्त वि० शम-त । प्रमयुक्त, अभियुक्त च शाम-णिच क्त नि. शान्नि गमिते वि० । निर्वेदस्थायिभावके रसभेदे पु० | लोमपा दराजकन्यायां, फायष्टङ्गपन्यां, शमीभेदे च स्त्री० । शान्तनव पु. शान्तनोरपत्यम् अण् । भीमे 'भीष्मः शान्तनव इवि सत्तर्पणमन्यः । भालानु पु. द्वापरयुगभ चन्द्रवंश्ये प्रतीपरांजपुत्र नपभेदे । शान्ति स्वी• शम-निन् । कामकोधादिजये, विषयेभ्यो मनमो निवार, उपद्र्वनियारणे, निधारणे च ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy