SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १११४ । शाखाकण्ट घु • प्रशाखाम्यापी कण्टः कण्टको यस्य । न हीवो शाखानगर न० शाखेव नगरम् । मूलनगरसमीपस्थ क्षुद्रपुरे शाखा परादयोऽप्यन । शाखामृग पु • शाखास्थो मृगः पशुः वानरे । शाखाम्ला स्ती० शाखाप्याला । चामे । शाखारण्ड प. पाखायां वेदशाखायां रण्डः तद्विहित कर्मानाचर___णात् । खगासात्यागेम कर्मकर्तरि । शाखाल पु० शाखाः वाढलन सन्त्यस्य लच । वानीरहने । शाखाशिफा ती शाखारूढा शिफा मूलम् शाक• | वटादीनां शा__खाजाते मले । शिफामारभ्य शाखा । गुडच्यादि लसायाम् । शाखिन् प• शाखाऽसाथ रनि । हच्छे । वेदैकदेशवति, नृप्रभ दे, ग्ले च्छभेदे च । शाखोट प शाखा-व्याप्तौ श्रोटन् (श्याोड़ा) बच्चे स्वार्थेकन् । शाजिक पु० शङ्गस्तहिकारवलयनिर्माण शिल्पमस्य ठअ । जाति . भेदे (शांखारी)। शाङ्गाष्ठा स्त्री० श्यति शो-क श: अङ्गुष्ठ एव यस्याः । गुमायाम् । शाट पु. शट-घञ् । वस्ने । स्वीस्वमपि गौ. डीष । शाटक पु० २० शट-एव ल । वस्त्रे स्त्रीत्वमपि टाप । शाटगायन पु० हनिभेदे, तेन प्रोनम चरण । प्रकत होमकर्मभिा गु ग्यसमाधानार्थ विहिते होमभेदे न । शाठा न० शठस्य भावः ध्यअ । शठतायाम् । शाड लावायां वा पाल्म सक० सेट् । शाइते अशाष्टि शाण न० शणेन निवृत्तम् अण । शशस्त्बनिमिते वस्तादौ । शरण.धज । (कटिपाथर) कम पाषाणे शस्त्रादीनां निकर्षणेन तीक्षणीकरण यन्त्र भेदे । _ [शिल्पिनि । शाणावीव पु० शाणमाजीवति आ+जीय-अण । अस्वतीक्षण ताकारके शागि पु० शण इण । पज्ञ शणेन निता दूज वा डीप । श ण निर्मिते पट्टिका बस्ने छिद्रवस्त्रे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy