________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १११३ ]
शाकराज पु० शाकेषु राजते यच् । शाकानां वा राजा टच् । वा
तू कशा
शाकविल्व पु० शाकोऽपि विल्व द्रव । यातको स्वार्थे कन् "तत्रैव शाकवीर पु० शाकेषु वीरः बीवायकत्वात् | वास्तू कशा | शाकशाकट न० शाकस्य त ेषं शाकटच । शशकच्चले । शाकटिनच । त्रार्थे ।
शाकश्रेष्ठ ५० शाकेषु श्रेष्ठ: । वास्त कशाक 'जीवन्त्यां वातको शाकाङ्क न. शाकस्य तद्भचणस्याङ्गसुपयोगि । मरिखे ।
1
शाकाम्ल न० शाकमेवम्
। यांकाम्लभेदन न० शाकरूपम् व्यन्त भिनित्ति दि ल्यु | चुक्रे (चु
कोपालङ्ग) |
स्त्री
शाकालावु स्ती. शाकप्रधानालाबुः । श्रन्तात्रुभेदे ।
शाकिनो स्त्री० शाकोऽस्तस्याः ट्रेनि । शाकभवनयोग्यायां भूमौ देवीसहचरीभेदे च ।
शाकुन पु· शकुन शुभाशुभचक' निमित्तमधित्य कृतो ग्रन्यः ॥ शकुनज्ञानसाधने ग्रन्थे ( काकचस्ति) |
शाकुनिक पु० शकुनेन पचित्रधादिना जीवति ठञ् | पक्षिघात | शाकुन्तलेय पु० शकुन्तलाया अपत्य ढक । दुग्नन्तात्मजे शकुन्तलागभजे भरते न्टपे ।
-
For Private And Personal Use Only
शाक्त लि० शक्तिर्देवताऽस्य ण । तन्त्रोक्त शक्तिदेवतोपासक शाक्तीक पु० शक्तिः प्रहरणमस्य कक । शक्तप्रा योरि शाक्य बु० शक- घञ तत्र साधुः यत् । बुद्ध े ।
शाक्यमुनि पु० शाक्यो रुनिः । बुद्धभेदे |
शाक्यसिंह पु शाक्य वंशे सिंह दूव । बुद्धभ है | शाख व्याप्तौ भ्वा० पर• सक० सेट् चङि न ह्रस्वः । शाखति शाखीत् शाख ए· शाख-अच् । कृत्तिकाले स्कन्धानुजे गणभेदे, पन्यपरिच्छोदे, सर्गस्थानीये ग्रन्थांशभ दे, दृतस्यावयवम दे च ( डाल) पक्षा करे, राहौ, खतायाम्, अन्तिकेो वेदैकदेश च स्त्री