SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १११२ ] शस्य न० शम-प | वाल तणे घासे । शस्य न० शम-यत् । वृक्षादीमा फले । 'शस्यं क्षेत्रगत प्रोक'मिन्यु क्त क्षेलस्य धान्यादौ च । [ शस्यनाशके वि० । शस्यध्व सिन् प० शस्य ध्वसयति ध्वन्स-णिच् णिनि । उचक्ष शस्यमञ्जरी स्ती० त० । अभिनवधान्यादिशीघे । शस्यशूक न | धान्यादेः शीर्षे । शस्य सम्बर पु • शस्थ संघृणोति मम्+बु-अच् । सालबचे । शस्यारु प • शस्यमृच्छति ऋ-उरण । बुद्र शमीने (सगुन) हो च शाक पुन० शक-घ । पत्नपुष्पादौ वृक्षाभेदे पु. शक्तौ शिरीष वृक्ष, स्वराज्यावधि वहमर प्रवर्त्त के राजभेदे, तदीये वारे, च 'प. हरितक्यां न० । श्यति सामर्थ्य शोक नस्य नेत्वम् । 'मलपत्रकरीराग्ने फल काण्डाधिरूढ़कम् । त्वक् पुष्य कय कञ्चव शाक दशविध स्त'मित्य को षु छक्षादीनां पत्रादिषु न. 'अशा कामुक मोऽगिन्यु नटः । शाकचक्रिका स्ती शाकेषु मध्ये चक्रिका | चिशायाम् । शाकट न• शकटाय हितम् कण् । शकटसम्बन्धियुमादौ । श्ले यात्मक , धवच च पु० । शाकटायन पु• व्याकरणकारके सुनिभेदे । शाकटिक पु. शकट न चरति ठञ् । शकटन गन्तरि । शाकटोन पु• शकटः परिमाणमय खन्न । विलितलापरिमाणे शाकतक पु. शाकाख्यः तसः । (सेमुग्ण) तुच्छे । शाकयनादयोऽप्यत्व शाकपत्र प. शाकः पञ्चमस्य । शिम वृक्ष । शाक बालेय पु बन्नये हितम् टक शाकप्रधानो बालेयः । ब्रह्मयष्टि कियाम् । शाकम्भरी ती• शाविभर्ति -खन सम्च । “भरिष्यामि सुराः ! शाकैरादृष्टे : प्राणधारक': । शाकम्भरीति विख्यातिमि”ति चण्डी निरुक्तायाम् दुर्गायाम् | शाका योग्य पु. शाके तद्भवणे योग्यः । भन्याके । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy