________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११०५ ।
शम्या ती पाति पा-क | विद्युति । शम्माक घु • शं शिवं पाके फले यस्ख । आरग्वधै । शम्ब गतौ भ्वा० सक० सेट् । शम्बति अशम्बीत् । शम्ब पु. शम्ब अच। यजे मषलाग्रस्थि तलौहे चौहकाञ्चयाम् ।
अनुलोमकर्षणे, दरिद्रे च । शम्बर न० शम्ब-अरन् । जले धने, व्रते, चित्रे च । मृगभेदे दैत्य
भेदे, मत्स्यभेदे, पर्वतभेदे, युद्धे, चित्रकले, लो, यर्जुनवृक्ष
च प० । श्रेछे त्रि शम्वरकन्द प ० शम्बरः श्रेष्ठः कन्दो यस्य | बाराहीकन्दे । शम्बर चन्दन न. ६त० | शम्बरपर्च तनाते चन्दनभेदे । शम्वरमदन प• शम्बरमसुरं सूदति हिनस्ति चाहद- ल्यु । कामदेवे । शम्वरारि पु• ६त० | कामदेवे शम्बररिभादयोऽप्यन । अम्बरी स्वी• शम्बरं जलं बाहुल्ये नास्त्यस्य अच गौरा. डीष । श्राखु___पणाम् । शम्वल पनि अम्ब-कलच । कूने, पाथेये, मत्सरे च । शम्बाकत लि. शम्ब कष्टम यनुलोममाप्यते शम्ब+कर्षणार्थे डाच+
न। अनुलोमेन हिराहत्ते कष्टे क्षेत्र। शम्ब (म्ब ) पुस्ती० शम्ब-उन् कू वा। जलगत्तौ (शामुक) गजकु___म्भान्तभागे च । रामायण प्रसिद्धे शूद्रतापसे, शझे दैत्यभेदे च पुन शम्भ त्रिशमस्त प्रस्य शम्भ । कलपाणयुक्त । शम्भल प• शम्भ कलयाणदायक तीथं लाति-सा क । पाम दे यत्र ___ कल की भविष्यति तस्मिन् । कुदिन्या स्त्री॰ गोरा डी शम्भु पु • शम्भू - डु। महादेवे । शम्भ तनय पु. ६त । गणेश, कार्तिके ये च शम्म सतादयोऽयत शम्भ प्रिया स्त्री. इत। ग्रासन्न काम दुईयाञ्च । शम्भ वल्लभ न त । श्वेतपद्म । महादेव मि ये नि। अम्बा स्त्री॰ शम-यत् टाप । युग की लो।
For Private And Personal Use Only