SearchBrowseAboutContactDonate
Page Preview
Page 1118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शय पु • शी-अच। हस्ते, सर्प, निद्रायां, शय्यायां, पथे च । शयथ पु • शी-अधच । अजगरस, मृत्यौ, वराहे, मत्स्य च नि द्राशीले लि। शयनी न० शी-लुपट् । निद्रायाम् शय्यायां, मैधुने छ । शयनीय न० शी-अनीयर् । शय्यायाम् स्वार्थे कन् । तलव । शयनैकादशी स्त्री० ६त.। आषाढशुक्ल कादश्याम् । ययालु नि. शी-शालुच। निद्राशीले । अजगरे, कुकरे च पु . । शयित त्रि० शी- करि क्त। निद्रिते । भावे-ल । निद्रायां न. शयु प. शी-उ। अजगरे म । उनन् । युनोऽप्यत्र । शय्या स्त्री॰ शी-क्यप् । खड्वायाम् । भर न० श-अच। जले । वाणे दधिदुग्धापसारे, इषुसाधने तणभे दे शरकाण्ड पु. ६त.। शरस्तम्ब, तनिमित्तकवाणे च । शरज न• शरात् दधिदुग्धसारात् जायते जन-ड । हैयङ्गवीने । शरव णे-जाते कार्तिक ये प० । शारजन्मन् प० शरवणे जन्म यस्य । कार्तिकेये । शरठ पु० श-अटन् । ककलामे, कुम्भशाके च । शरण न० श-लपट । ग्टहे, रक्षक, रक्षणे, बधे, घातके च प्रसा रणवां स्त्री० टाप । शरणागत त्रि० शरणमा गतः श्रा+गमक। शरणापन । शरणा पत्र लि० शरणमापनः प्रा+पद के । शरणागते । शरणार्थिन् त्रिशरण रयते अर्थ-गिनि । शरण कामे । शा(स)रणि (गो) स्त्री० पा(स)-अनि वा डीप । पथि, ङीबन्तस्तु जयन्त्याञ्च । शरण्य त्रि० शरणाय माधु: यत् । शरणागतलाणकरणयोग्ये । शरत्कामिन् प. शरदि कामयते कम णिनि । कुक्करे । शरत्पम न० शरदिन शुभ प्रभम् । श्वेतपद्म। शरतपय न् न० ७२० । कोजागर पूर्णिमानिमित्तोहये । पर ती श-अदि । वत्सरे, आश्रिनकार्तिकमासात्मक तौ च For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy