SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११.४ ] शब्दग्रह पु. शब्द ग्टहाति पह-अञ्च | श्रोलेन्द्रिये घञर्थे क इस शब्दज्ञाने। [शब्दरूपे ब्रह्मणि । शब्दब्रह्मन् न० शब्दात्मकं ब्रह्म । वेदात्मक, स्फोटात्मके च निलं शब्दभेदिन् पु० शब्दानुसारेण भिनत्ति लच्यम् णिनि । वाणभेदे । शब्दवेधिन् पु • शब्दानुसारेण विधति लच्य विध-णिनि । वाणभेद्रे, ____ अर्जुने च । 1 [वृत्तिरूपे सामर्थे । शब्द शक्ति स्त्री० त० । शब्दानामर्थावबोधकतारूपे अभिधानक्षणादौ शब्दानशासन न• अनुशिष्यतेऽनेन अनुशास-ल्युट ६ त | शब्द - साधुताज्ञापके व्याकरणे । [सादी अलङ्कारे । अब्दालङ्कार पु० शब्दमालकतोऽलङ्कारः। अलङ्कारशास्त्र प्रसिद्धेऽनुपाशब्दि त त्रि० शब्द-क। अाइते | शम शान्तौ अक० शानी करणे सक० दि. शमा पर० सेट् । शाम्यति अशमत्-अशमीत् | वर वेट । शम आलोचने चु० उ०सक सेट । शाम यति-शमयति ते अशीशमत्-त शम प• शम-ध । शान्तौ अन्तरिन्द्रियदमने । थामथ प• शम-अघन् । शान्तौ ।। शमन पु० श प्रयत शम-णिच-ल्यु । लोकानां पु गया गयफलदार वन दण्डकार के यमे । शम-णित-भावे ल्युट । शान्तीकरणे ना शमनस्वसू स्त्री० त० । यमुनायाम् । शमल न० शम-कलच । विटायाम् । शमि(मी) स्त्री० शम-न् बा डोप । (शांक्षभेदे (शुटि) शिम्बाया। शमिन् वि० शाम्यति शम-णिनि । शान्ते । शमौक प• शम-ईकक । मुनिभेदे । शमोगर्भ पुशमीगर्भ आधारत्व नास्त्यस्य अच् । वजौ, विप्रेच शमोधान्य नशमी शिम्ब व धा चम् | शिम्बात्मक माषमुनादौ धान्य प्रमोपत्री स्ती• शम्या इव पत्रमस्याः डीप । लज्जालुक्षे शमीर पु. अल्पा शमी अल्प र्थे र कचित् स्वार्थिका अपि प्रत्ययाः प्र कृतितो निङ्गवचनान्यतिवर्तन्ते' इति भाष्योत : पु०स्त्वम् । क्षुद्रायो म्य म्। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy