SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११.३ ] शत्रु पु • शद-बुन । रिपो, राजा विषयानन्तरस्थे नृपे, ज्योति धोनी . लग्नावधि षष्ठस्थाने, कामादिषु च । शातके त्रि? शव घ पु • शच न् हन्ति हम-क । दशरथात्मजे सुमित्रागर्भजे लम णानुजे। शद शातने भा० पर• सक• अनिट । शीयते अगदत् । शत्स्यति पद गतौ भा० पर० सक• अनिट शीयते यशासीत् । शनकावलि (लो) स्त्री० शनैः कायति के-क पु. तेषामावलियन वा ङोप गजपिप्पल्याम् । शनपणी स्त्री० शणस्य व पर्णान्यस्याः ४० णस्य नः । कट क्याम् शनि पु. शो-अनि किच्छ । स्वयंप ले छायागर्भ जाते ग्रहभेदे, तत्खा भिकदिने च । शनिवार पु• शनिखामिको वारः | सूर्य्यादिवारमध्ये सप्तमे वारे शनैश्चर प ० शनैश्चरति चर अच । शनियहे तस्य पहाण मध्ये सर्वो परिक क्षस्थितत्वात् वड़कालेनैकराशिभोगात् मृदुगतित्वम् । शनैस् अव्य. शण डैसि पृ० नुक् च । मन्दे, अशध्य च । शन्स हिंसायां स्तुतौ कथने च भा० परः सक• सेट । ला वेट । शं. सति अशंसीत् । शप याकोश वा भा० पो दिवा० उभः सक• अनिट् । शपति से शयति ते अशाप-सीत् । शपथ पु• शप अथन । सत्यताकरणाय दिव्यभेद करणे यथा । एतत् यदि मिथ्या स्थात् तदा मे एतदनिष्ट स्थादित्यादि शपन पु• शप-ल्युट । शपथे। शप्त लि• शप-त । अभिशापग्रस्ते । उलपाख्य टपभेदे पु० । शफ न शम-अच् ४० मस्य फ्रः। गवादीनां खुरे, वृक्षमूले च । अफर पु० स्ती शर्फ राति रा-क (टी) मत्साभेदे स्वीत्व पक्षे डीप । शब्द शब्द करणे अ.चु• उभ० सक• सेट् । शब्दयति ते अशशब्दत् न शब्द पशब्द--मञ् । ध्वन्यात्मके, वर्णात्मके च श्रोलेन्द्रियग्राह्य आका शादिस्थ गुणभेदे ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy