________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११.२ 1 शतमुखी पु० शत' मुखानि यस्याः डीप । संमार्जन्याम् । शतमुखयुक्त वि.।
लतायाञ्च । तमूली। स्त्री० शत मूलान्यस्याः डीम् । दूर्वायां, खनामख्यातायां शतयष्टिक प. शत यष्टयो गुच्छा यस्य । शसं गुच्छके हारभेदे । शतमद्रीय न० शेत रुद्रा देवता यम्य । यजुर्थे दोन रुद्राध्याये । शतरूपा स्त्री० शत रूपाणपंस्थाः । ब्रह्मणः पत्ननाम् । शतबीया स्त्री॰ शत वीर्य्याणि यस्या: ५५० । श्वेतदुर्वाधाम् । शतवेधिन प. शत विधति विध-णिनि । अम्ल वे तसे । शतसहस्त्र न० शतयुणित सहस्त्रम् । शाक० | लक्षसलवायाम् । शतसाहस्र लि• शत' सहस्त्राणि परिमाणमस्य अण उत्तरपदवद्भिः।
लक्षस ख्याते । शतदा स्त्री० शतवादाः शन्दा यस्याः पृ० हवः । विद्युति । शताक्षी स्त्री० शतमक्षीणीय पुष्पाणप्रसाः घच समा० डीष । शत
___ष्यायाम् दूर्गायाञ्च 1 शताङ्ग पु० शतमङ्गान्यवयवा यस्य । रथे, तिनिसचे च । शतानन्द पु० शतमानन्दयति अण । गोतमप वे अहलमागर्भजे मु.
निभेद । शतजनानन्द के त्रि' । शतानीक पुशतमनीकानि यस्य ! व्यासशिष्ये मुनिभेदे । शतसैन्यवति लि. शतार न शतमाराणवस्य । वजे ।
[पुरूष” इति युतिः । शतायुस लि. शन मायुर्वर्ष कालोऽस्य । शतवर्ष मितवयस्क 'शतायुर्वे शतावरी स्त्रो० शतमातृणोति श्रा+ अच गौ० डीप । शत मूल्याम्
इन्द्रभाायाम् । शतावर्त प. शतमावर्ती यस्य । विष्णौ शतधा वर्तते णिनि । नत्र य । शताहा स्त्री० शत शतमली शतप ष्या वेति अाह्वा यस्याः उत्तरलोपः। - शतमूल्यां, शतपुष्मायाञ्च । शतिक त्रि? शतेन क्रीतः ठन् । शतेन क्रीते पदार्थे । शत्य त्रि. शतेन क्रीतः यत् । शतसंख्यातद्रव्ये ण कीते ।
For Private And Personal Use Only