________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११.१ ]
पतति पु. शत' कृतयोग्य । इन्द्रे, ब्रह्मणि स्वर्गे च'। शतपत्त न० शत बहूनि पत्राण्यस्य । पद्म । शतपत्ती स्त्री० शत पत्राणि दलान्यस्याः ङोप । (सेयोती) पुष्पक्षभेदे खार्थे कन् । तत्व।
[कपन्यभेदे। शतपथ पु.• शतं पन्थानो यत्र अच् समा० । यजुर्वेदीयब्राह्मणात्मशतपधिक त्रि. शतपथ वेत्त्यधीते या ठन । शतपथब्राह्मणात्मकग्रन्था
ध्यायिनि । शतपद न० शत पदानि यत्र । ज्योतिधोक्त मालपादानुसारेण नाम.
करणोपयोगिप्रथमवर्णसूचके चक्रभेदे । शत पादाः यस्याः पा.
भावः समा० डीपि पद्भावः । कीटभेदे (काण्डाइ) स्त्री० । शतपद्म न• शतदलयुक्त पद्मम् । शतदलकमले, श्वेतपद्म च । शतपवन् प शतं पर्वाणि पन्थयो यस्य । वंशे, इक्षुभेदे च कट कायाँ'
वचायां दूर्वायां च स्ती । कन् । तासु, यवे च | शतपाद् स्त्री० शत पादा अस्थाः पाद्भावः । कीटभेदे (काण्डाद) शतपादिका स्त्री० शत पादा मलानप्रस्थाः । काकोल्याम् । ' शतपुष्पा स्त्री• शत पुष्पाणि यस्याः । (सल फा) शाकभेदे (मौरी)
क्षुपभेदे च । कन् । तत्र व । शतप्रसूना स्त्री० शत प्रसूनानि यस्याः । (सुलफा) शाके । शतप्रास प. शत प्रासा दूये फलानि यस्य | करवीरचे ! 'शतभिषज स्त्री. शतभिषज इव ताराः यत्र । शततारात्मके अश्वि
न्यादिषु चतविशे नक्षले । शतभिषाप्यत्र स्त्री । शतभी स्त्री पत बहवो वियोगिनो भीरवो यस्याः ५त । मल्लिका.
याम् तदर्शने हि वियोगिनां कामोद्दीपनात् ततो भीरुत्वम् ।। शतमख प• शन मखा यज्ञा यस । इन्द्र । शतमन्य पु. शत मन्यवो यज्ञा यस्ख, गते दैत्येषु मन्यु : क्रोधो वा
यस्य । इन्द्रे । शतमान पु० म० शतेन मीयते मि-ल्युट । पले, तत्परिमिते च । शतमारिन् ५० शतं मारयति म-णिच-णिनि । वैद्ये, वशिष्ट चिकित्मके ।
For Private And Personal Use Only