________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शण
[ ११०० ]
प०
० शण- अच् । खनामख्याते चुपभेदे |
[ रवत्रति फले । शणघण्टिका स्वी० शणस्य घण्टे व इवार्थे कन् । शतपुष्पजाते घण्टा शणपर्सी स्त्री० शणस्येव पण्यन्यथाः ङीप् । अशनपण्यम् । शणपुष्पो स्वी० शणस्येव पुष्पमस्याः ङोप ( झनझने) वनशणे स्वार्थे कन् । तत्त्रैव ।
Acharya Shri Kailassagarsuri Gyanmandir
शणसूत्र न० शणाज्जात स्वत्वम् । शणजाते जाले । शणालुक पु· शण दश द्रवालुकः । खारेवत क्षे ( शोणालु) शणिका स्त्री० शणस्तत्प ुष्पमस्तप्रस्याः ठन् । शणप ुष्पायाम् | शगड न० शडि अच् । पद्मादिसमूहे, नपु ंसके, टषे च । शण्डिल प · शडि- इलच् । शाण्डिल्यस्य पितरि सुनिभेदे |
शराढ पु० शण ढ तस्य त्वम् | अन्तः प ररत के कृत्रिमक्लीवे ।
शत न० शो-डतच् । स्वनामख्या तसं ख्यायाम्, तत्म ख्याते बहुसंख्यायां च | स्वार्थे कन् । तत्रैव न० |
शतक लि. शत परिमाणमस्य कन् । शतसंख्यायुक्त शतकुम्भ पु· शतं कुम्भा यत्र । खर्णखनिपर्व्वतभेदे । शतकोटि प० • शत कोटयोऽग्राणि यस्य । वज्रे शाकः । शतगुणितकोटिसंख्यायां स्त्री० । शतकतु पु· शतं क्रतवोऽस्य । इन्द्र । शतग्रन्थि स्त्री० शतं ग्रन्ययोऽस्य । दूर्यायास् ।
5
शतघ्नी स्त्री० शतं हन्ति हन-ठक । अस्तभेदे, वृश्चिकाल्यां, करञ्ज ेच शततम वि० शतस्य पूरणः तमप् । शतसंख्यापूरणे । शततारा स्त्री० शतभिषक् तारा शाकः । शतभिषा नक्षत्रे | शतदन्तिका स्त्री० शत ं दन्ता द्रव सन्त्यस्य ठन् । नागदन्त्य म्
शतद्र पु° शतधा द्रवति कु-टु-नि० । नदीभेदे । [ तप्रकारे अव्य० 1 शतधा स्वी० शत ग्रन्यीन् धत्ते धाक । दूर्वायाम् | शत+वाच|श
3
14
शतधामन् पु· शर्त धामानि यस्य । विष्णौ ।
For Private And Personal Use Only
शतगुणिता कोटि:
शतधार पु० शत ं धारा अप्राणि यस्य । वेजे शतवारायुक्त वि ं 'वसोः पवित्रमसि शतधारमि'ति श्रुतिः |