SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १०८८ ] I शङ्खभृत् पु० शङ्ख ं विभर्त्ति ट किप तुक् च । विष्णौ । शङ्खमुख पु० शङ्ख इव मुखमस्य । कुम्भोरे । शङ्क्तिका स्त्री॰ शङ्खोऽस्त्यस्याः छन् । (चोरकाचका) क्षुपभेदे ! शङ्खिन् पु० शङ्क + अस्त्यर्थे इनि । विष्णौ, समुद्र च । Acharya Shri Kailassagarsuri Gyanmandir शङ्खिनी स्त्री॰ शङ्गोऽस्त्यस्याः इनि । चोरपुष्पाम्, श्व ेतचुकार्या, यवतिक्तायां,, स्त्रीभेदे, उपदेवताभेदे, (शाकचिनी) शङ्खवत्यां स्त्रियाञ्च । शङ्खिनीफल पु० शङ्खिन्या द्रव फलमस्य | शिरीष्टते । शङ्खिनीवास पु० त०] । शाखोटकट | शच गतौ भ्वा० आ०स०सेट इदित् । शङ्खते, अशञ्चिष्ट | शच वाचि स्वा० प्रा० सक० सेट । शचते अशचिष्ट । शचि (ची) स्त्री० शच-इन् वा ङीप् । इन्द्रपत्न्याम् । शचीपति पु० ६० | इन्द्रे । शचीभर्त्तादयोऽप्यत्र । ་ शट (ठ) लाषायां तु० ० ० सेट् । शाट (ठ) यते अशीट ( 2 ) त । घट शादे गतौ भेदे च भ्वा० पर० स० रोगे अक० सेट् । शटति 1 काशाटीत्-अशटीत् । , शट पु० शटति रुजति शट-अच् । कल सिंह केशरे, जटायाञ्च स्त्री। टि (टी) स्त्री० शट- इन् वा ङीप् । ( वन वादा) खनामख्याते यो विभेदे | [ अशठीत् शठ बधे सक० कैतवे क्लेशे च व्यक० वा० पर० स ेट । शठति अगाठीत् शठ आलस्य ཐཱུ༠ ० पर० क० स ेट् । शाठयति ते अशी ठत् त S शठ दुष्टवचने यद० चु० उ० स० सेट । शठयति ते अशशठत् त शठ न० शठ-ग्रच् । तगरे, कुङ्क मे, लौहे च । धुस्तूरे, मध्यस्थप रुने ० ।। शठता स्त्री० शठस्य भावः तत् । शा वञ्चनायाञ्च । शम्बा स्त्री० शट-अच् बिच् कर्म्म० सक० | अम्बष्ठायाम् । शड संघाते रोगे च अक० भ्वा० प०सट इदित् । शण्डति अशष्टि । पण दाने भा० पर० स० सेट । शणति ऋशाणीत् श्रशणीत् - • For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy