________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०८८]
शङ्कर पु० शं करोति स-अच् । महादेवे कल्याणकरे त्रि० । शिवपान्यां स्वी• डीप ।
[क परे । शहरावास प.त कैलासाचले शङ्करस्यावास व शुभत्वात् । शङ्का स्त्री॰ शकि-अ । लासे, वितर्के , संशये च । शशित त्रि• शङ्का जातास्य तार• इनच । भीते संदिग्धे वितर्किते च । शङ्ग पु• शकि-उण् । स्थाणौ, मत्सयभेदे, शल्यास्वे, कीलके, दश
कोटिसंख्यायां, तत्सङ्ख्याते, महादेवे, कलुपे, पत्त्रशिराजाले, मेढे, नखीनामद्रव्ये, छायापरिमाणार्थे काष्ठादिनिर्मिते, 'अर्कागाला सूच्यया काठाद्यङ्ग लमलिका। शक संज्ञा भवेदि'त्य के
कीलभेदे च । शक कण पु० शङ्ख रिय कर्णावस्य | गई भे। शन तरु पु० शङ्क योग्यस्तरुः । माल वृक्ष शङ्क वृक्षादयोऽध्यत्र । शाङ्कला स्ती. शकि-उलच । उत्पल पत्रिकायाम पूगच्छद कारतभेदे
(जांति) शङ्ख लाखण्ड इति सिद्धान्तको सदी । शल पु० म० शम-ख । खनामख्याते समुद्र जाते पदार्थे, ललाटा स्थ,
निधिभेदे, नखीनामगन्धद्रव्य, कर्ण समीपस्थ -अस्थिनागभेदे, ह
स्तिदन्तमध्ये , दशनिखळ संख्या यां, तत्संख्याते च । शक्षक न० शसस्य विकारः वुन् । शङ्खजाते वलयाकारे पदार्थे । शहकार पु• शाम तहि कार वलयाकार पदार्थ करोति क-कारण ।
वर्णसङ्करजातिभेदे (शाग्यारी) शाहचर्स न० ६त. । शङ्खजाते चणे । गहन्द्राविन् पु० शङ्ख द्रावयति द्-णि च-णिनि । अम्ल वेसमे । शङ्खधरा स्ती• ४ अच ६त | हिलमोचिकायाम् । शवम पु० शङ्ख धमति मा-क | शजयादके । किप । शलामा दू
[ तत्र डीप शङ्गनख पु० शसस्य नख इव । छुद्रशस (जोङ्गड़ा) स्त्रीत्वमपि शङ्खपुष्पी स्त्री शङ्ख इव पुष्यमस्याः डोप । (शङ्खाली) चे ।
त्यप्यत्र ।
For Private And Personal Use Only