SearchBrowseAboutContactDonate
Page Preview
Page 1109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०८७] शवधनुस् नः ६ न० । मेघलाञ्छते शकधनुराकारे स्र्य किरणसम्पर्क में पदार्थभेदे (रामधनुक) । शकध्वज पु०६ त०) भाद्र शुक्लद्दादयां पूज्य इन्द्रदैवते ध्वजाकारे पदार्थे । शकानन्दन पु० त० । अर्जु ने । इन्द्रानन्दके त्रि० । शकपर्याय पु० शकस्य पर्यायो नाम नाम यस्य शाक० । कुटजवले ६त० । इन्द्रस्त्र याचकशब्द । शकपादप पु. ६त । देवदारुते । [तत्रैव । शकपुष्पी स्त्री० शकस्य व पुष्पमस्याः डीप । अग्निशिखाटने स्वार्थे कन् । शकभवन न०६ त° । खगें । शकावासादयोऽस्यान । शक़भूभवा स्त्री० शकरूपभुवि भवति भ-अच् । इन्द्रवारुण्याम् । शकामाट स्त्री० शकस्य मातेय । भार्याम् । ६न• | इन्द्रजनन्याम् । शकमूह न् पु० शकस्य व शिखावान मूर्दा यस्य । वल्मीके । ६त । इन्द्रमस्तके शकशिर यादयोऽप्यत्र । शकवली स्त्री० शकप्रिया वल्ली। इन्द्रवारुपाम् । योऽन्यत्र शकवाहन पु० शक याहयति व ह णिच्-ल्यु । मेघे इन्द्रवा हनादशकवीज न शकस्य कुटजस्य बीजम् । इन्द्रयवे । शकगाखिन् पु० शक नामकः शाखी। कुटजवृक्षे । शकसारथि पु० ६ त । इन्द्रसारथौ मातलो। शक सुत पु• शक स्य सतः | वालिनामके वानरराजे । शकसुधा स्ती. शक स्य सुधेव । पालङ्कयाम् । शकस्रष्टा स्वी० ६त | हरीतक्याम् । शकाख्य पु० शक स्य वाख्या यस्य । पेचके । [व्याम् शकागो स्वी० जाक स्य पत्नी डीप आनुक च । पु लोमजायामिन्द्रपशकाशन न० शक नाश्यते अश-ल्यु ट । भङ्गायाम् | शकाशन पुः शक तन्नामानु ते अश-ल्यु । कुटजक्षे। . शकोल्यान न० शक स्य तद्ध्वजस्य उस्थानम् । शक ध्वजस्थोत्थाने, नदुपलचिते उत्सवे च । ६० प्रकोत्सवोऽप्यन । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy