SearchBrowseAboutContactDonate
Page Preview
Page 1108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०८६] · निष्ठे कार्योत्पादमयोगेन धर्म भेदे, शब्दनिष्ठे अर्थबोधक नारूपे वृत्तिभेद अस्त्रभेदे च । शक्ति ग्रह पु० ६त० । शक्त : अर्थ बोधकतारूपढत्ते ज्ञाने । शक्तिग्राहक पु० शनि ग्टह्णाति पह-एषु ल । कार्तिकेये किं या हयति बोधयति पह-णिच् एव लु । 'शनियह बनाकरणोपमानात् कोषाप्तवाक्यात् यवहारतश्च वाक्यस्य शेषाद्विशतेर्वदन्ती'न्या द्य के शक्तिबोधके हेतौ । शक्तिधर पु० शक्ति' धरति -अन् । कार्तिकेये सामर्था धरे त्रि० 'श तिधरः कुमारः' इति रघः पक्किदादयोऽप्यन । शक्तिपर्ण पु० शक्निरिव पर्ण यस्य । सप्तपणे । शक्तिपाणि पु० शक्तिः पाणौ यस्य । कार्तिकेये शक्तिहस्तादयोप्यत्र । शक्तिहेतिक पु० शक्तितिः प्रहरणास्त्र यस्य कम् । शक्तया योधरि । (स)क्त पु. भा(स)च-तुन् । (छात) भ्रष्टयवादिचणे । शक फला(ली) स्त्री० शक्तय इव सूक्ष्माणि फलान्यस्याः वा डोप । समोरक्ष । शकि(किथ) पु० वशिष्ठमुनेः पुल पराशरस्य पितरि मनौ । शक त्रि शक-नु । प्रियभाषिणि । [यितु योग्य, वाक्ये च । शक्य त्रि• शक-यत् । नियुक्त शनया बोध्येऽर्थे", समर्थनीये, साधशक्यतावच्छेदक वि० त० । शक्यपदार्थ स्य धम्मे येन धर्मेण अ र्थस्य शब्दसतविषयता तस्मिन् धर्मे । यया घटशब्दः घटत्ववन्त ' पदार्थ बोधयति अतस्तनों घटत्त्व घटशब्दस्य शक्यतावच्छ दकम् । शक पु०शक-रक । इन्द्रे, कुटजवृक्षे , अर्जुन, जेठानक्षत्र, पेचके च । शकगोप पु० शक शवधनुर्गोपायति समवर्णत्वात् । इन्द्रगोपे । शकज पु० शनात् जायते जन-ड । काके । इन्द्रजन्य त्रि० शकजातादयोऽप्यत्व। राक्षमे, इन्द्रजेतरि त्रि। शकृजित् पु० गक जितवान् जि-किप तक च । रावणात्मजे मेघनादे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy