________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६५ ]
भ्राता राज्ञः श्यालः शकार, इत्युक्तलक्षणे राज्ञेोऽनूढभार्याभ्रातरि । शकारि पु० शकानां म्लेच्छजातिभेदानामरः । विक्रमादित्य | शकुन न० शक्र-उनन् । शुभाशुभस्वचकनिमित्त - बाडस्पन्दन काकादिदर्शनादौ पच्चिमात्र, पश्चिमेदे, ग्टभ च पु० |
शकुनज्ञ त्रि० शकुन जानाति ज्ञाक | निमित्ताभिज्ञ, ज्य ेष्घ्य स्त्री० । शकुनि पु० शक- उनि । पचिमात्र, चिलपक्षिणि, सुबलराजपुत्रे दुर्यो - धनमातुले 'व । शप्रामापक्षिणि स्त्री० ङीप् ।
शकुनिप्रपा स्त्री० ६० । पक्षिणां पानीयशालायाम् । शकुन्त पु० शक- उन्न । पश्चिमात्र, भारपाणि, कीटभेदेच | शकुन्तला स्त्री॰ शकुन्तः लायते ला घञये क 1 मेनकागर्भजातायां विश्वामित्रखतायास् सा च जातमात्रा मात्रोत्स्सृष्टा शकुन्तलालिता पश्चात् करदमुनिना प्रतिपालिता दुशन्तन्टपेण गान्धर्वविधिना सूत्र - ढेति भारतम् ।
शकुन्तलाङ्गज पु०६० | भरतन्टपे ।
I
शकुन्ति पु० शक- उन्ति । पक्षिमात्र, भाषपचिणि च । शकुल पु० शक-उलच् । मत्स्यभेदे (शउल) |
शकुलाची पु० शकुनस्याच्चीय षच् समा० ङीप् । गण्डदूर्व्वायाम् । शकुलादनी स्त्री शकुल रहाते यद- ल्युट । ( कट की) शाकभेदे जटामांयां, जलपिप्पल्यां कट फले च । [ मत्स्ये ।
शकुलार्भक पु० शकुलस्यार्भक दूव च द्रत्वात्तदाकारत्वाञ्च । (गडुइ) शकृत् स्त्री० शक- तन् । विष्ठायाम् । [ ङीप् । शक्कत्करि पु० शकृत किरति कु-इम् । गवादीनां वत्स वायां स्त्री० शक्तद्दार न० ६० । मलद्वारे अपानस्थाने ।
शक्क (क) र पु०शक - किम् अच् कर्मः शक- करप वा । वृषे । चतुर्द्दशा - चरपादके छन्दोभेदे, नदीभेदे मेखलायां च स्त्री० ङीप् । शर्करीत्यपि चतुर्द्दशाच्चरपादके छन्दसि ।
शक्त वि० शक-क्त । समर्थे ।
शक्ति स्त्री॰ शक-क्तिन् । सामर्थ्ये स्त्रीदेवतायाञ्च | न्यायाद्युक्तकारण
1
For Private And Personal Use Only